________________
HOS
oundymiummarytendan
सयलदुहाणावासो, गिहवासो तस्थ जीव! मा रमसु। जं दूसमाए गिहिणो, उयरंपि दुहेण पूरंति ॥२१५॥ . व्याख्या-सकलदुःखानामावासो यो गृहवासस्तत्र-गृहबासे रे जीव ! मा रमस्व । यस्मादस्मिन् दुष्षमाकाले गृहिण उदरमपि णोऽप्युदरे (1) दुःखेन पूरयन्ति, दुष्षमासुषमादिषु प्रायो निर्वाहः सुखेनैवासीदिदानीन्तु सोऽपि महाकष्टेनेति भाव इति गाथार्थः ॥ २१ ॥ विर.. जललवतरलं जीयं, अथिरा लच्छी विभंगुरो देहो। तुच्छा य कामभोगा, निबंधणं दुक्खलक्खाणं ॥२१६॥
व्याख्या-जीवितं जललवतरलं कुशाग्रवर्तिजलचपलं, लक्ष्मीरप्यस्थिरा, भारो-विनाशी देहः, एततत्रियम्लाः कामभोगाः शब्दरूपरमस्पर्शविषयरूपाश्चासारा-स्तुच्छाः, निबन्धनं चैहिकपारत्रिकदुःखलक्षाणां, अतः कस्यार्थ व्रतत्यागः १ इति गाथार्थः ।।२१६।। ४ को चकवाटिरिद्धि, चइडं दासत्तणं समभिलसइ को बररयणाई मोनु, परिगण्हइ? उवलखंडाई ॥२१॥
. व्याल्या-कश्चक्रवर्षिसमृधि त्यक्त्वा दासत्वं समभिलपति ?, को वा रत्नानि मुक्त्वा परिगृहात्युपलखण्डानि ?, चकि | ऋधि-रत्नसमं व्रतं त्यक्त्वा को नाम दासत्वोपलखण्डकल्यं गार्हस्थ्य प्रतिपद्यते ?, न कोऽपीति माव इति गाथार्थः ॥१०॥ किञ्चभनेरइयाण वि दुक्खं, झिज्झइ कालेण किं पुण नराणं? तान चिरंतुह होहि, दुक्खमिणमासमुव्वियसु।२१८
___व्याख्या--पल्योपमसागरोपमापुपां निरन्तरदुःखानां नारकाणामपि तदुःख गच्छता कालेन स्वायुःपर्यन्ते क्षीयते-घुवति, किं पुनः प्रतिक्षणं परिवर्त्तमानदुःखानो स्वल्पायुषां नराणां तन्न टि यति ? त्रुटिष्यत्येवेत्यर्थः। तस्मान्न तव दुःखमिदं चिरं-महुकालं श भविष्यति, मा समुद्विजस्व-मा प्रतत्यागलक्षणं वैक्लव्यं भजस्वेति गाथार्थः ॥ २१८ ॥ भावनोपसंहारार्थमाह