________________
प्रस्थितश्च दुर्गतिं साधयति न च तुष्टः परः सुगतेः साधकः रुष्टो वा कुंगतेः साधक इति गाथाथः ॥२१॥
अथ श्रीमहावीरचरितं चिन्तयता परीपहोपसर्गाः सोढव्या इत्याह
लहुकम्मो चरमतणू, अणंतवीरिओ सुरिंदपणओ वि। सब्वोवायविहिन्नू, तियलोय गुरू महावीरो ॥। २११ ॥ 'गोपालमाइएहि, अहमेहिं उईरिए महाघोरे । जो सहद्द तहा सम्मं, उवसग्गपरीसहे सव्वे ॥ २१२ ॥ अम्हारिसा कहं पुण, न सहति विसोहियत्वघणकम्मा । इय भावंतो सम्पं, उवसग्गपरीसहे सहउ | २१३ | व्याख्या - यदि लघुकर्मा चरमतनुश्च अनन्तवीर्यः उपसर्गकर्तृभिगृहीतुमपि शक्तः सुरेन्द्रप्रणतः सर्वोपायविधिज्ञय लो" क्यगुरुरपि श्रीमहावीरोऽघमैर्गोपालादिमिरुदीरितान् महाघोरान् सर्वानप्युपसर्गानू-सुरनरतिर्यग्जनितोपद्रवान्,.. परीपदान - क्षुत्पि पासादीन्, तथा - तेनावश्यकोक्तप्रकारेण सम्यक्सहते, तर्हि अस्मादृशाः कथं पुनस्तान सहन्ते ? कथम्भूताः सन्तः ? इत्याह-विशोघयितव्यं - क्षपणीयं धनं प्रचुरं कर्म येषां ते तथा गुरुकर्माण इत्यर्थः । अनेन पूर्वोक्तलघुकर्मताया वैपरीत्यमुक्तं, अस्य चोपलक्षणareenagerदीनामपि विपर्यय आत्मनि बावनीयः इत्येवं परिभावयन्नुपसर्गपरीषहान् सहस्वेति गाधात्र्यार्थः ॥ २९१-९२-९३॥
ननु परीपोपसर्गतर्जितस्य साधोर्यदि चरणेऽरतिर्जायते, गृहवासप्रदिपन्या विषयसुखवाच्छोत्पद्यते तर्हि स किं कुर्यात् ? इत्याहएवं पि कम्मत्रसओ, अरई चरणम्मि होज जड़ कहवि । तो भावणाए सम्मं, इमाए सिग्धं नियतेजा ॥ २१४ ॥ व्याख्या - एवमपि भावनां भावयतः साधोः कर्मवशायदि कथमपि चरणेऽरतिर्भवेत् ततस्तदाऽनयानन्तरं वक्ष्यमाणया nister first तामेवारतिमिति गाथार्थः ।। २१४ ॥ तत्र तावद्गृहवासप्रतिपचि निवृत्यर्थं भावनामाह