________________
*
*
*
-%
| "दसणनाणचरितं, तबविणयं जय जत्तियं जाणे। जिणपनत्तं भत्तीए, पूयए तं तहिं भावं ॥१॥” इति [जीत. मा० १३३२], किमिह बहुना ?, “पहिसेहो य अणुण्णा" इत्यादिना सूत्रेणात्रैव प्रवचनसारमेव वक्ष्यते, तद्विस्तरार्थिना तु निशीय उ०५] कल्पा [३० ३] वन्वेषणीयौ, अतो गम्भीरं जिनवचनं पौर्वापर्येण परिभावनीयं, न तु क्वचिद्वचनमात्राकर्णनेनापि सम्मोहः कार्य इति गाथार्थः ॥२०७|| अन्यदपि यत्साधूनां निषिद्धं तदाह| पेज भयं पओसो, पेसुन्नं मच्छरं रई हासो। अरई कलहो सोगो, जिणेहिं साहूण पडिकुट्ठो ॥२०॥
___ व्याख्या-प्रेमः-स्वजनादिषु स्नेहः, भयं परीषहोपसर्गेभ्यः शक्का, अद्वेषो-जीवाजीवादिषु क्रोधः, पैशून्यं-दुर्जनता, मत्सरः प्रतीतः, रतिः-सुष्ठु शब्दादिषु समाधिः, हासः-क्रोडा, अरतिः-कप्टरोगादायसमाधिः, कलहः, शोकः, जिनः, साधूनां प्रतिष्टोनिषिद्ध इति गाथार्थः ॥२०८।। तथादिज्जंतो हरिसं,निदिजतो करेज न विसायं। न हि नमियनिंदियाण, सुगई कुगइंच बिति जिणा॥२०९।।
__ व्याख्या-माधुर्धनाढ्यादिभिर्बन्धमानो हर्ष, गोपालादिभिश्च निन्द्यमानो न विषादं कुर्यात् । कुतः ? इत्याह-न हि र यस्माल्लोकैवतानां साधूनां सुगति निन्दितानां कुगति वा अवने जिनाः, किन्त्वात्मगतगुणदोपैरेव तत्प्राप्तिरिति गाथार्थः ॥२०९||
आत्मन एव सुगतिदुर्गतिसाधकत्वं दर्शयनिP अप्पा सुगई साहइ, सुपउत्तो दुग्गई दुपउत्तो। तुट्ठो रुट्टो य परो, न साहओ सुगइकुगईणं ।। २१० ॥
व्याख्या-आत्मैव सुप्रयुक्तः-शोभनाचानादिमार्गव्यापूनः सुगति साधयति, स एवात्मा दुष्प्रयुक्तः-प्राणियधाधुन्मार्ग