________________
सोsसक्लिष्टः । छन्दो - भिप्रायः, स चार्थावथाछन्दस्येव ततो जिनवचनबहिर्भूतं स्वाभिप्रायस्यैवानुरूपं प्ररूपयति करोति वा इति पथाछन्दः, उत्सूत्रमाचरन् प्ररूपयंश्च परततिप्रवृत्तः स्वल्पेऽप्यपराधे पुनः पुनर्झषनशीलो मिध्यालम्बनस्य किञ्चिद्भुदयादिविकल्पसुखाभिलाषी विकृतिप्रतिबद्धो गौरवत्रयगर्वितश्च यथाछन्द इत्यर्थः । एतेऽनन्तरोक्ताः षडपि सुखशीलजनस्वरूपाः, एतैश्व 'भिरपि यजिनाज्ञामतिक्रम्य समाचीणं तत्र स्वयमाचरेत्रापि शंसेच्छोभनमिदमिति न प्रशंसेदित्यर्थः । एतेषां च पार्श्वस्थादीनाम|पुष्टालम्बनेनाग्रपिण्ड भोजित्वादिनोत्तरगुण विराधकानां पञ्चाश्रवप्रवृत्यादिना मूलगुणविराधकानां च कृतिकर्मादिकमपि निषिद्धं विशुद्वालम्बनाः पुनरात्यन्तिके कारणे कटकसम्मर्दमपि कुर्वन्तोऽल्पेन बह्निच्छन्तः संयमश्रेण्यामेव वर्त्तन्त इति वन्दनीया, अपरं चेह भ्रष्टसंयमगुणोऽप्यायोपायकुशलेन कार्यार्थिना वन्दनीयः, अन्यथा दोषप्रसङ्गात् । नन्वस्य वन्दनेऽपि संयमव्ययादोषाः प्रजन्ति ?, सत्यं, किन्तु संयमव्ययातदायो यथा गरीयान् भवति तथा यतितव्यमेव, तथा च भायं
46
'कुणड़ वयं घणहेउं, धणस्स घणिणो य आगमं नाउं । इय संजमस्स वि वओ, तस्सेवाट्टा न दोसाय ॥ १ ॥ * 'गच्छस्स रक्खणड्डा, अणागयं आडवायकुस लेणं । एवं गणाविणो, सुहसीलगवेसणं कुजा ॥ २ ॥ " reer - "वायाए नमोकारो" इत्यादि, किम्बहुना १
"बायाए कम्मुणा वा तह चिहह जह न होह से मन्नुं । परसट जओ अवार्य, तं भावं दूरओ बजे ||१|| " इति गुणवर्जित विषयं च नमस्कारादिकृत्यमुक्तं यत्र गुणः स्वल्पोऽस्ति तत्र किं कर्त्तव्यम् ?, अत्रापि भाष्यं -
* युद्धकाले मासकल्प वर्षासु पुनः कार्तिकचातुर्मासिकमलिकम्यालम्बनस्पतिमाएका क्षेत्र [] स नित्यवासी " वृत
64