________________
4R amvasnaauchtartuwwsxmmmm .cgwinkura.mms
WITTARIUNITrwwwwwmnindianaminister
...
"
---
%
%
%
पासस्थो ओसन्नो, कुसीलसंसत्तनी अहाछंदो। एएहिं समाइग्नं, न आयरेज्जा न संसेज्जा ॥ २०७॥
व्याख्या सम्यग्ज्ञानदर्शनचारित्रेभ्यः पार्थ-पृथक् तिष्ठतीति पार्श्वस्थः, स द्विविधा-सर्वतो देशतश्च, तब ज्ञानादिभ्यः * पृथग्भूतः सर्वतः, निष्कारणमेव शय्यातराभ्याहृतराजनित्यायपिण्डभोजित्वादिदोषदुष्टस्तुः देशतः, सातिचारचारित्रसद्भावात् । अव| सीदति-प्रमायति साधुसामाचार्यामित्यवसम्भः, सोऽपि द्विधा-सर्वतो देशतश्च, अत्रावबद्धपीठफलका स्थापनाभोजी च सर्वतोऽवसभा, | तत्रैककाष्ठनिष्पनसंस्तारकालामे बहुभिवंशादिकाष्ठखण्डै देवरकादिवन्धान दत्वा वर्षासु संस्तारकः क्रियते, तं च यः पक्षसन्ध्यादिषु बन्धापगमं कृत्वा न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा नित्यमास्तीर्णसंस्तारक एकान्तानास्तीर्णसंस्तारक एव वा य आस्ते स एव वा वाच्यः, यस्तु प्रतिक्रमणस्वाध्यायप्रत्युपेक्षणाममननिर्गमनस्थाननिपीढ़नादिकां साधुसामाचारी प्रत्येकं न करोति, हीनाधिकादिदोषदुष्टां वा करोति, सबलिने मिथ्यादुष्कृतं न ददाति, प्रेरितच गुरोः सम्मुखीभूय बबीतीत्यादिदोषदुष्टो देशावसमः। कृत्सितं ज्ञानदशेनचारित्ररूपं शीलं यस्य स कुशीलः, अयं च त्रिधा-ज्ञानदर्शनचारित्रकुशीलभेदात् , तत्र कालविनयादिकमध्या | सानाचारं विराधयन् जानकृशीलः, निश्शाक्तित्वादिकमष्टधा दर्शनाचारं विराधयन् दर्शनकुशीलः, ज्योतिष्कविद्यामन्त्रयोगचूर्णनिमि
सादिकं प्रयुञ्जानो जातिकुलशिल्पकर्मसपोगणसूत्राणि चाहारादिगृद्धया आजीवन् विभूपादिकं च चरणमालिन्यजनकं कुर्वाणवरण| कशील ! मूलोचरगुणविषयैर्वहुभिर्गुणैर्दोषैश्च संसज्यते-मिश्रीभवतीति संसक्तः, यथा-गो भुकमुच्छिष्टमनुच्छिष्टं च भक्तखलकर्पासा
दिक सर्व स्पृशति, एवं यो गुणान् दोपश्चेित्यर्थः, अयं च द्विधा-सक्लिष्टोऽसक्लिष्टश्च; तत्र पञ्चाश्रवप्रवृतो गौरवत्रयप्रतिबद्धः I खोप्रतिपेवी गृहकार्यचिन्तकश्च सक्लिष्टः, यस्तु बहुरूपः सम्पद्यते-संविग्नेषु मिलितः संविग्नता भजने पार्थस्थादिषु च तश्यतां,
%
E
A
%
1