________________
टालम्बनेन नैकवावस्थितिः कार्यति माथार्थः ॥ २०२॥
मासकल्पादिना विहरताऽयेवम्भूतेनैव भाध्यं, अन्यथा स्वकार्यासिद्धेरित्याह-- | गयणं व निरालंबो, हुज्ज धरामंडलं व सब्बसहो । मेरुव्व निष्पकपो, गंभीरो नीरनाहुव्व ॥२०॥
चंदुब्ब सोमलेसो, सूरुव्व फुरंत उग्गतवतेओ।सीहुब्ब असंखोभो, सुसीयलो चंदणवणुब्ब ॥ २०४ ॥ पिवणुव्ब अप्पडिबद्धो,भारंडविहंगमुव्व अप्पमत्तो । मुद्धबहुव्वऽवियारो, सारयसलिलं वसुद्धमणो ॥२०५॥
व्याख्या-गगनमिव निराधार:-स्वजनकुलादिनिधारहितो भवेत् । धरामण्डलमिय सबसहः । मेरुरिव निष्प्रकम्पः-परीपहपवनाक्षोभ्यः । नीरनाथ इव गम्भीरः-परैरलब्धमध्यः । चन्द्र इव सौम्यलेश्यः-प्रसनो, न तु रौद्रमूर्तिः । सूर्य इव स्फुरदुग्रतपस्तेजाः । सिंह इवासङ्क्षोभ्यो-यादिगजघटाऽभीतचिसः। चन्दनवनमिव मुशीतलः-आप्यायककोमलवाक्प्रवृत्तः । पचन इवाप्रतिबद्धो द्रव्यादिषु । मारण्डपक्षीवाप्रमादवान् । मुग्धवधूवद विकार:-शृङ्गारगर्भवक्रोक्त्यादिविकाररहितः । प्रागरसलिलमिव शुध्धमना इति | गाथात्रयार्थः ।। २०३-४-५॥ पुनः कथम्भूतो भवेत ? इत्याहवजेज मच्छरं पर-गुणेसु तह नियगुणेसु उक्करिसं। दूरेणं परिवज्जसु, सुहसीलजणस्स संसम्गिं ।। २०६ ॥
. व्याख्या-वर्जयेन्मत्सर-प्रद्वेषं परगुणेषु, तथा निजगुणेपूत वर्जयेत् , तथा दूरेण परिवर्जय सुखशील:-सुखलिप्सुर्जन:पावस्थादिस्तस्य संसर्ग-सतिमिति गाथार्थः ॥२०६ ॥ सुखशीलजनमेवाह