________________
%95-%
-
%
*
&%
इय निम्मलवयकलिओ, समिईगुत्तीसु उज्जुओसाहू। तो सुत्तअस्थपोरिसि-कमेण सुतं अहिझिजा ।२०० व्याख्या-इत्युक्तप्रकारेण निर्मलत्रतफलितः समितिगुनियुक्तः साधुः, ततस्तदुपकारार्थ सूत्रार्थपौरुषीक्रमेण सूत्रमधीपीतेति गाथार्थ
सूत्रं च पठतः कथञ्चित्तदालम्बनेनातीव तीवं तयोऽतप्यमानस्यैकत्रापि क्षेत्रे तिष्ठतस्तस्मिमधीते विशेषतः कृत्यमुपदिशभाहतम्मि अहीए विहिणा, विसेसकयउज्जमो तवविहाणेदव्वाइअपडिवतो, नाणादेसेसु विहरेजा ॥२०॥
व्याख्या-तस्मिन्-सूत्रे अधीते विधिना तपोविधाने विशेषेण कृतोद्यमः, द्रव्ये-श्रावकादौ, आदिशब्दारक्षेत्रे-निर्वातबसत्यादौ । काले-शरदादौ, भावे-शरीरोपचयादी, अप्रतिम दो सानादेलेगु निमालयणादिना, पुष्टालम्बनं बिना मुखेच्छया नैकत्र तिष्ठः । दित्यर्थः । अयम्भावः-द्रव्यादिप्रतिबद्धममुकं क्षेत्रं, इदं तु न, विहरता रमणीयोऽयं शरत्कालादिः, स्निग्धमधुराबाहारादिप्राप्त्या तत्र | मे शरीरसुखं भविष्यति, नात्र, अथ चैवं विहरन्तं मामेवोद्यतविहारिणं लोका भणिष्यन्त्यमुकं शिथिलमित्यादि, द्रव्यक्षेत्रकालभावर प्रतिबन्धेन मासकल्पविहारोऽपि कार्यासाधक एव, ततो विहारोऽवस्थानं वा द्रव्याधप्रतिबद्धन विधेयमिति गाथार्थः ॥२०१॥
नन्वेकत्र कुनो न स्थीयते ? इत्याह-- | पडिबंधो लड्डुयत्तं, न जणुवयारो न देसविन्नाणं । नाणाईण अवुड्डी, दोसा आविहारपक्खम्मि ॥ २०२ ॥
___व्याख्या-बहुकालमेकवावस्थाने प्रतिबन्धः श्रावकादिषु जायते, अनादेयवाक्यतादिनिवन्धनं लघुत्वं लोके भवेत् , न च नानादेशीयजनस्य सम्यक्त्वप्राप्त्याधुपकारो जायते, नापि देशसम्बन्धिभाषादीनां विज्ञानं भवति, तदन्नाने च तत्रोत्पनशिष्यप्रतिबोधानुवृत्ती दुस्साध्ये, ज्ञानदर्शनचारित्राणां च प्रचुरयहुश्रुतादर्शनेन न शिष्यायप्राप्त्या या वृद्धिरेय जायते, इत्याद्या अविहारपक्षे दोपाः, अतोऽपु