________________
indiahinion
R Idescracmohanner
नन्वशक्यानुष्ठानरूपया किमायो विष्टया: पति दा...सिद्धंतनीइकुसला, केइ निगिण्हंति तं महासत्ता। सन्नायगचोरग्गह-जाणगगुणदत्तसाहुव्व ॥१९७॥
___. व्याख्या--सिद्धान्तनीतिकुशलाः केचिन्महासत्त्वास्तामपि वाग्व्याधी निगृहन्त्यतस्तदुपदेशो न निरर्थकः । क इव निगृ. || हन्ति ? इत्याह-"समायग" ति स्वजनास्तेषां चौरैऽहं जानाति यो गुणदत्तसाधुः, स हवेत्यक्षरार्थः ॥ १९७॥
कथानकं तून्यते--कश्चिद्गुणदत्तनामा बहुलस्विजनादींस्त्यक्त्वा प्राबाजीत् । गीतार्थः प्रतिपनकाकिविहारः स्वजन| प्रतिबोधनार्थ बजारण्ये चौरगृहीतः, श्रमण ज्ञात्वा 'अस्माकमत्र स्थितानां स्वरूप कस्याप्यग्रे मा कथये रित्युक्त्वा तैमुक्तस्य तस्याग्रसो गच्छतो मिलिता मातृपितृभ्रात्रादियुताः स्वजनस्वज्ञातीययज्ञयात्राः । जानीया' इति लोके ], स्वजनैर्वन्दितो मुनिः, तेन साधुवक्तव्याई प्रोक्तं, न चौरादिस्वरूपं, स्वजनैरागृह्य साधुः पश्चाद्वालितस्तैस्सम गच्छत्यन्तरा स्थितैश्चौरेलृष्टिता यज्ञयात्रा धृतास्तत्स्वजनाबालिताः | पल्ली प्रति । ततः माधुर्दष्टथोरैरुक्तं च-स एवायं साधुर्यः आत्ममिबद्धो मुक्तश्च, हन्यतेऽसौ, माऽऽत्मस्वरूप वैरिणो गत्वा कथयेत् , सातावदेतत्कथञ्चित्साधजननी श्रुचा प्राह-भोः। पल्लीशास्वत्वरिका ममार्पय, येन निजी स्तनौ छिश्व
एं-वृद्ध! कस्मादेवं करिष्यसि ?, योक्त-यत आभ्यां स्तन्यं पायितोऽप्यसौ प्रत्यक्ष भवतो दृष्ट्वा नास्माकमकथयत् । चौर : साधुः पृष्टों-भोः! कस्मान कथिता वयमत्र स्थिताः ? । साधुनोक्तं-साधूनां स्तोकाऽपि गृहिप्रसङ्गवार्ता जिननिषिद्धा । ततः सर्वज्ञवचनमुल्लङ्ग्य स्वजनकार्य कथं (कथयामि ?) करोमि ? इत्यादि श्रुत्वा हयाश्चौराः भद्रका जाताः सर्वममुश्चन् । मुनिरपि तुष्टानां स्वजातीयानां धर्ममुक्त्वा प्रतिबाध्य विहरतिस्म । एवमन्येनापि वाग्गुप्तिः कत्तव्या । इति [वारगुप्तो गुणवत्ससाधुकथा समाप्ता ।। अथ कायगुप्तिमाह
*
*