________________
*- 04-%C4%82%
मानां प्रियां दृष्टाऽचिन्तयत्-रे जीव ! संसार भ्रमता स्वयाऽनन्ता भार्यास्त्यक्ताः, एनामपि तास्वेको जानीहि, मा पुनर्विषादं गच्छ, ।। शाखपीदृशा नार्यः किं त्वया न श्रुताः? "सुकृतेन न गृह्यन्ते, गुरुमपि मुञ्चन्ति यान्ति नीचेऽपि । तत्तोषविषादकरा, न भवन्त्येता महामनसाम् ॥ १॥” इत्यादि, ततोऽसौ निचलचितः पापेन प्राणैव सममेव परित्यक्तः प्राप्ती वैमानिकसुरेश। | पतिते च तदेहे सम्भ्रान्तोत्थिता.तद्धार्या । एतद्व्यतिकरं ज्ञात्वा पश्चातापपरा सां सुरः रुपया समागत्य प्रतिबोध्य जिनदाक्षोन्मुखा । चकार । तस्माद्यदि गृहस्था अपेई मनोनिरोधं कुर्वते तर्हि साधुभिरसौ सुतरां कार्यः, इति जिनवासकथानकं समाप्तम् ।।
अथ बातिमाहअकुसलवयणनिरोहो, कुसलस्स उईरणं तहेगत्तंभासाविसारपहि, वइगुत्ती वपिणया एसा ॥१९५॥
व्याख्या--पोऽकुशलस्य-सारधभाषणरूपस्य वचनस्य निरोधो-निवारण, कुशलस्य तु-सूत्रामणानादिरूपस्य वचसो पर दीरणं, तथा तस्यैव वचसो यदेकत्व-निर्व्यापारतालक्षणं, एषा त्रिविधाऽपि भाषाविशारदेग्गुिप्तिर्वर्णितेति गाधार्थः ॥ १९५ ॥
अशक्या चेयमपि गुरुकर्मभिः कर्तुमित्याह--- दम्मति तुरगा वि ड, कुसलेहिं गया विसंजमिजति।बइवन्धि संजामिउं निउणाण वि दुकरं मन्ने ॥१९॥
____ व्याख्या-दम्यन्ते तुरक्षा अपि, दुः-स्फुट, कुशलैः गजा अपि संयम्यन्ते, बागेर व्याघ्री वाग्व्याघ्री, तां पुनः संयमित 8 निपुणानामपि दुम्करं मन्य इति गाथार्थः ।। १९६ ।।