________________
कटकुडयादानाशुपायतस्तीवेषप्रवृत्तोऽपि स्वल्यते, मनोनिराधे पुनः मत्राध्ययनादिको जिननिर्मितोऽपि परमोपायो, कोपि मन्ये है न निर्मित इर, अनविजसका अशोरया का मामस्माइंशां तदुपायबहि तत्वादिति भाव इति गाथार्थः ।। १९२॥
- कुत शतदित्याह---- चिंतइ अचिंतणिज्जं, वचाइ दूरं विलं घइ.गुरुं पि। गु आणरू विजेण मगो, भमइ दुरायारमहिलव्य ॥१९३ । . व्याख्या--चिन्तयत्यचिन्तनीय स्त्रीरूपादि, ब्रजति दूरे, विलयति गुरुमप्यद्रिसमुद्रादिकं, महतामपि येन मनी भ्रमति Ki दुराचारमहिलेवेति गाथार्थः ।। १९३ ॥ अथ जिनवचनविद्यासहायाः केचिद्गृहिणोऽपि विषमित्र मनो निरन्धयन्त्येवेत्याह---- जिणत्रयणमहाविजा-तहाइणों अह य केइ सप्पुरिसा।रुभति तंपिविसभिव, पडिमापाडवनसड्ढोव्य।
व्याख्या--जिनवचनमेव महाविद्या, तत्महायाः केऽपि सत्पुरुषास्नदपि प्रमरणशीले मनो विषमविषमिव रुन्धन्ति, प्रतिमा प्रतिपन्नः श्राहो जिनदासः स इवेति गाथा: ।। १९४ ॥
कोऽसौ जिनदासः ?. उच्यते-चम्पायां जिनदामः श्राडो ज्ञानजिनधर्मो महानष्ठिकोऽष्टमीचतुर्दश्याः पौषधं गृह्णन प्रतिमा अन्यगृहादियु प्रतिपद्यते । अन्यदा ऋचतुदश्यां पौषधं महीत्वा नृपमन्दिरासनशून्यगृहे प्रतिमया स्थितः निशि परपुरुषलुब्धा तद्भार्या तत्रैवागतां, तया तमपि भर्ना न ज्ञातः, निश्चलत्वकृते चतुष पादेषु क्षिप्ततीक्षा लोहकीला खट्या क्षिप्ता नत्र । ततो जिनदासचरणोपका कीलः समागात् । स च पादं मिया भूमौ प्रविष्टः, प्रवृनो रुधिरप्रवाहः, उच्छलिनाऽतीव वेदना, विटेन ज्य