________________
धर्मचिव्यतिकरस्तावदुच्यते-स्त्रापि गरे धमझचिनियापरः प्राणान्तेऽप्यविधिनोच्चारप्रसवणोत्सजनादि न कयोति । अन्यदा तस्य सन्ध्यायों स्थण्डिलप्रतिलेखना विस्मता, रात्रौ तस्य प्रवणनिरोधे कृते. दयानिमिन पीडा सहमानस्य रे जीव! प्रमादपरः किं स्थण्डिलप्रतिलेखनां न करोषि ?, इदानी किताम्यसि ? निजप्रमादतरुकुसुमला' इति चिन्तयतः स्थिरचित्तस्य सव. रखितः कश्चित्सुरो हटः प्रभातं चकार । साधुः स्थण्डिल प्रतिलिख्य प्रस्त्रवणोत्सर्गमकरोत् , तावता पुना रात्रि गित्येव जाता । ततः | | साधुर्देवमायां ज्ञात्वा स्वं निन्दन देवमाभिध्येऽप्यर्षितः मुरप्रशसिनो विशेषत उत्सर्गसमितिरतः कर्मक्षयात्सिद्ध, इत्यन्योऽपि चरमसमिती सुद्धस्त्रं कुर्यात् । [इति] धर्मरुचिकथानकं समाप्तम् ।
उक्ताः सोदाहरगाः पञ्च समितयः, अथ गुप्तित्रये मनोगुलिं तावदाह--- अकुसलमणोनिरोहो, कुसलस्स उईरणं तहेगत्तं । इय निद्वियमणपसरा, मणगुत्ति विति महरिसणो ॥१९१||
व्याख्या-योऽकुशलस्य सावधचिन्तारूपस्य मनसो निरोधः, कुशलस्य-मूत्रार्थादिचिन्तारूपस्य मनसो यदुदीरणं, तथा || तस्येव मनस एक-एकाग्रताव्यवस्थापन, इत्युक्तरूप त्रिविधामपि मनोगप्ति जाते. सकलविकल्पातीतत्वाधिष्ठितो विकल्परूप
मनमः अमरः-प्रवृत्तियेषां ते निष्ठितमनःप्रमग महर्षय-स्ताकरा इति गाथार्थः ॥१९॥ करीमशक्या चेयं गुरुकर्मणामित्य | अवि जलहीवि निरुज्झइ, पवणोवि खलिज्जइ उवाएणं । मन्ने ननिस्मिओञ्चिय, कोवि उवाओमणनिरोहे ॥
| व्याख्या-अपिः सम्भावने, एनदपि सम्भाव्यते, यदुत-फेनापि पर्वतादिक्षेपेण जलधिरपि निरुध्यते, पवनोऽप्यन्तरे ।।