________________
चलितः कार्य सिद्ध पुनः स्थितः, प्रतिलेखनाविला]यां जातायां माशुभिर्माणतो-बापाकाण्यतप्रन्ध्य प्रतिलिख, तेनास-मयेदानीमेव प्रतिलिस्योपकरणं गृहीत, किंतत्पुनः पुनः प्रतिलेखनया?, नहीदानीमेवैतन्मध्ये सर्पः प्रविष्टोऽस्ति । तसो देवतया तस्योलण्ठवास्पेन तत्र सर्पः क्षिप्तः। गुरुभिः प्रोक्तः साम्प्रतमपि सो भवतीति प्रेरितो यावत्पात्रकाण्यादसे तावदावितो गलं प्रति सर्पः, मुनि;ष्ट्वा गुरुशरणं गतः स्वापराध क्षामयति स्म। देवतयाऽपि प्रत्यक्षीभ्योपालब्धः, ततोऽतीव प्रतिलेखनाशीलो जातः । पवादपि शुद्धप्रतिलेखनया निरन्तरं गच्छदागच्छतां साधूनां प्रतिलिख्य प्रतिलिप दण्डग्रहणार्पणविश्रामणादिवैयावत्येन च पातिकर्मक्षयात्सिद्धः । एवमन्योऽपि चतुर्यसमिती प्रमायन् दोषान् अप्रमत्तस्तु गुणानासादयतीति तत्राप्रमत्तेन माव्यम् । सोमिलार्यकथानकं समाप्तम् । ___अयोचारप्रसवणादिपरिस्था[]पनायां समितिमाह| आवायाइविरहिए, देसे संपेहणाइपरिसुद्धे। उच्चाराइ कुणतो, पंचमसमिइं समाणेइ ॥१८९॥
व्याख्या-आपातस्तिर्यग्मनुष्याणामाममनं आदिर्येषां संलोकादीनां, ते आपातादयो दोपास्तविरहिते सम्प्रेक्षणप्रमार्जनाभ्यां च परिशुद्धे प्रदेशे उपचारप्रसवणादिकुश्मनेषणीयमतिरिक्तं पा भक्तपानादि च परिष्ठापयन् पञ्चमी समितिं परिष्ठापनरूपा | | समानयति-समर्थयते आराधयतीति यावदिति गाथार्थः ।। १८९॥ अश्रोदाहरणमाह । धम्मरुइमाइणो इह, आहरणं साहुणो गयपमाया। जोहि विसमावइसु वि, मणसा विन लंधिया एसा॥
भ्या.-इह धर्मरुन्यादयो गतप्रमादाः माधन उदाहरणं, येविषमापस्वपि पक्षा-परिठापनासमितिर्मनसाऽपि न लवितेति भावार्थः ।