________________
CL
हा देहि, तत इतरो मुनि प्रत्याह-गृहाण भो मुने! यदि ते रोचते, अथ त्यजामि, ततः साधुना तृषार्तेनापि द्रव्यक्षेत्रकालादिविलो
कनेन देवसम्बन्धी ज्ञात्वा दोपमीतेन नाग्राहि, प्रकटीभूय देवतया प्रशंसितो विगतगर्वः शिवमगात् । एवमन्येनाप्यप्रमत्तेन एषणा कार्या, इति धर्माधिकथा समाप्त । अथादाननिक्षेपणविषयों समितिमाह---
. सापडिलेहिऊण सम्म, सम्मं च पमजिऊण वरणि । गिण्हेज्ज निक्खिवज्जव,समिओ आयाणसामिइए।
व्याख्या-यः सम्यकप्रत्युपेक्ष्य-दृष्टया सम्पग्निरीक्ष्य ततः सम्यक् प्रमृज्य च रजोहरणादिना वस्तूनि-पीठफलकादीनि | गृहीयानिक्षिपेद्वा, स, पदे समुदायोपचारादादाननिक्षेपणसमित्या समितो भवेत, नान्य, इति माथार्थः । १८६ ॥
। यदि तावदशक्यं कर्तुं न शक्यते. ? तदा शस्य तु कर्तव्यमेवेत्याह-- . ताजइ घोरतवचरण, असकणिज्जन कीरए शाहि । किं सका विन कीरइ ?,जयणा सुपमजणाइया॥१८॥ |... ध्याळ्या- यदि तीव्रतपश्चरणं कर्त्तमशक्यमत इदानी न क्रियते, तर्हि किं शक्याऽपि सुप्रमार्जनादिका यतना न क्रियते । क्रियत एवेति गाथार्थः ।। १८७ ॥ ततः किमित्याह- ... ' तम्हा उवउत्तेणं, पडिलेहपम जगासु जइयव्यं । इह दोसेसु गुणेसु वि, आहरणं सोमिल ऽनमुणी ॥१८ - व्याख्या- तस्मादुपयुक्तेन प्रत्युपेक्षाप्रमार्जनयोयतितव्यं, इद दोपेषु गुणेष्वप्युदाहरणं मोमिलार्यमुनिरिति गाथार्थः ॥८८||
कः पुनः सोमिलायः ?, उच्यने क्वापि गच्छे सोमिलो मुनिदेशापात्रकाणि [सकेलं] प्रतिलिख्योद्ग्राह्य किश्चित्कार्य प्रति