________________
| बिहार कुर्वारण्ये व्रजति, तावद्धन शर्मक्षुल्लकस्तथा पिपासया पीडितो यथाऽक्षिणी भ्रमति मूर्च्छा समायावि, सुति विसंस्धुलानि पदानि परिशुष्यत्यमृतकला, ततो गच्छेन समं गन्तुमशक्तः स दूरे पृष्ठत आगच्छति । जनकोऽपि तत्प्रतिबन्धेन तदास स्थ वजति, ततः काप्यन्तरा शीतलेजलकल्लोलसकुला महानदी मार्गे समायाता । ततो धनमित्रः पुत्रमोहमोहितो भणति-वत्स ! पिवेदं जलं येन स्वस्थो गन्तुं शक्नोषि । ततो गत्वा नदीतीरे वृक्षान्तरितः स्थितः [पिता ], मा एप लआतो न पिवतीति । धनशर्मा क्षुल्लकस्तु जिनागमोक्तवचनानि स्मरत्रशुद्धजलस्याराहणे परित्यक्तायाः शुभपरिणामो वैमानिकदेवेषूत्पन्नोऽवधिना पूर्वभवष्यतिकरं झालाधिष्ठित [क]शरीरो जनकस्य दर्शनं दत्वा मिलितो मुनिसमूहे, मा मम मरणं ज्ञात्वा मुनीनां खेदो भवेदिति । ततः सर्वान मुनीन क्षुत्पिपासापीडितान् ज्ञात्वा सकलेऽपि मार्गे स्थाने स्थाने गोकुलानि विकुर्वितानि । मुनयोऽप्यज्ञाततत्वास्तेषु तक्रादि गृहन्ति। अथ यावसे सुखेनारण्यं लङ्घयित्वा जनपदे प्राप्ताः ततः संहृतेषु गोकुलेषु देवसाभिध्यं ज्ञात्वा मुनिभिर्मिध्यादुष्कृते कृते देवो निजं रूपं कृत्वा जनकं विना साधून वन्दमानी पिपासापीडित [क]मरणवृत्तान्तं वदन् गुरुभिर्भणितो-पये किं न जनकं चन्दसे १, सुरः प्राह-अनेन नेपणीयोपदेशेन संसारे क्षिप्तोऽभूवं यदि जलं गृहीतं भवेत्, अतोऽयगतपरमार्थः कार्ये एवोपदेशी दातव्य इति ज्ञापनार्थ न जनको after regent जनकं श्रामयित्वा गतो देवः । एवमापत्स्वप्यपरेणाप्यप्राशुकं न स्वीकर्तव्यमिति धनशर्मकथा समाप्ता 1 अापणीयत्यागे धर्मरुचिकधेयं कापि गच्छे तपोषिताको धर्मरुचिर्मुनिः सोऽन्यदा ग्रीष्मेऽष्टमतपःपारण के काप्यरण्ये गच्छन्सुवाक्रान्तो वनदेवतथा कालिकातालानुको दो पुरुषी मार्गे गच्छन्तौ पुत्रमुत्रे स्थितौ दर्शितौ । तयोरेकः प्राह-भो ! एतत् स प्राह-न ढषितोऽहं तरः प्राह तदिदं को बोडा ? त्यजामि अपरेणोक्तं यद्यस्य मुनेः कार्ये किमध्यापाति तदास्य