________________
जह नरवइणो आणं, अइसमता पमायदोसणे । पावंति पंधवहरो-हच्छिामरणावसाणाणि ॥१८॥ तह जिणवराण आणं, अकमंता पमायदोसेणं । पार्वति दुग्गइपहे, विणिवायसहस्सकोडीओ ॥१८॥
व्याख्या---पया नरपतेराजामतिक्रामन्तो-लायन्तः स्वकीयप्रमाददोषेण प्राप्नुवन्ति, कानि? इत्याइ-बन्धो रज्वादिभिर्वधो लकुटादिइननं, रोषो गुतिगृहादिषु, छेदन-देहावयवादेः कर्तनामित्यादीनि मरणावसानानि, दुःखानीत्यपाहारः । सवा जिनवराणामाशामतिझामन्तः प्रमाददोषेण दुर्गतिपय विनिपान सहस्त्रकोटीः प्राप्नुवन्तीति गाथाद्वयार्थः ॥ १८२-१८३ ॥ एवं च सति---- जो जहवतहवलद्धं, गिहा आहारउबहिमाईयं। समणगुणविष्पमुक्को, ससारपवाओभणिओ ॥१८ | ध्याख्या--यो 'यथा वा तथा वा' उद्गमादिदोषदूषितमर्पितं या 'लग्ध प्राप्नं कामचारिवाजिनाशाविरहेण राहात्यारोपव्यादिक, स श्रमणगुणैविप्रमुक्तः संसारमवर्द्धको भणित इति गाथार्थः ॥ १८४ ।।
____ अक्षेपमाशुद्धिपालने आदरोत्पादनार्थं तपिष्टमीणां नमस्कारमाह-- धणसम्म-धम्मरुइ-माइयाण साहूण ताण पणओऽहं । कठट्ठियजीएहि विन एसणा पिल्लिया जोई 1eml IN . व्याख्या-तान् धनशर्म-धर्मरुल्यादिकान् साधूनई प्रणतोऽस्मि. कण्ठस्थितजीवेरपि न येरेपणासमितिः पीडिता-खण्डिने। त्यर्थः । अत्र चापासुकमनेषणीयं च परिहरपणासमितः स्यादित्यप्रासुकानेषणीपयोः परिहारे कमादनभर्म-धर्मलरियानो, वो वैव
अवस्यां धनमित्रश्रेष्ठी. धनभर्मा पुनः, अन्यदा धर्म अन्वा मसुतः म प्राबाजीत । मोऽन्यदा दारुणे श्री गुरुमिस्त