________________
आहार उवहि सिजं, उमारइयायालणासुदगिएह अदीणहियओ, जो होइ स एसणासमिओ ॥१७९
व्याख्या आहारं-अशनादिके, उपधि-प्रच्छादनादिकं, शम्या-सुपाश्रय, उद्गमशुद्ध-गृहस्थसमुत्थाधाकर्मादिषोडश्न दोपरहित, उत्पादनाशुद्ध-आत्मसमुत्थैर्धात्रीकादिषोडशदोपैः परिहतं, एपणाशुद्ध-गृहस्थात्मोमयसम्मः शक्तिमक्षितादिदशभि दोपविरहितं गृह्णाति, अदीनहृदयो- लाभांदिष्यपि वैक्लव्यमनवलम्बमानो यः स एव एपणासमितो भवति, नान्य, इति गाथार्थः ।।१७९॥
आहारशुद्धिर्द करेति चेदाह- ..... आहारमेत्तकने, सहसञ्चिय जो विलंघइ जिणाणं कह सेसगुणे धरिही?, सुदुद्धरे सो जओ भणियं ॥१८०
व्याख्या--आहार एबाहारमात्रं, तस्यापि कार्य यः सहसैव-वारत्रयमन्यत्र पर्यटनमकृत्वा पुष्टालम्बनं विनैव जिनानां--एष जासमितिपालनरूपां चिलङ्घयति अनेषणीयग्रहणेनातिकामति, स वराकः कथं शेषगुणान् ब्रह्मचर्यादीन् सुदुर्द्धरान् धरिष्यति ? न कथ निदिति भावः, यतो भणितमागमे इति गाथार्थः ॥ १८० ॥ आगमोक्तमेवाह| जिणसासणस्स मूलं, भिक्खायरिया जिणोहिं पण्णत्ता। एत्थ परितप्पमाणं, तं जाणसु मंदसद्धीयं ॥१८
___ व्याख्या-'जिनशासनस्य' जिनोतमार्गस्य 'मूलं' तत्वं, भिक्षार्थमुद्गमादिदोषत्यागेन चरणं भिक्षाचर्या, सैव जिनः प्रजाता ऽऽदिष्टा । अस्यां तु भिक्षाचर्यायां परितप्यमान-निर्वेदं गच्छन्तं तं साधु जानीहि धर्मविषये मन्दश्रद्धाकमिति गाथार्थः ॥ १८१ ॥ .... ननु जिनाजोलचने किमनिष्टमापद्यते ? इत्याह .. .. ....