________________
व्याख्या--न विरुध्यते लोकस्थितिः, बाध्यते येन नैव परलोक, तदेव वक्तव्यमिति शेषः । किम्बहुना ? तथा निपुणं || या वक्तव्यं यथा सङ्गतसाधुना भणितमिति गाथार्थः ॥ १७८ ।।
। कः पुनरसी सनातसाधुः १. उच्यते-कापि गच्छे विज्ञातसमयसारो गुणरत्नरोहणस्सङ्गतमामा मुनिः, स गुरुभिस्सम | | बिहरन कापि नगरे प्राप्तः। तत्र गुरुभिनिमित्तात्परचक्रागमनं ज्ञात्वा गच्छोऽन्यत्र विहारितो । ग्लानाधर्थ सङ्कतं साधु मुक्त्वा | गुरवोऽपि बिजहुः, परचक्रेण नगरे कर सङ्गतः साधुः शुद्धमेपजाहारार्थ बहिनिस्मृतः सेनान्या दृष्टः पृष्टः-कुतस्त्वमागतोऽसीति, तेनाप्यक्षुब्धचित्तेनोक्त-नगरात् , सतः सेनान्या नृपसैन्यपदातिलोकसुखदुःखादिस्वरूपं पृष्टोऽपि नाचीकथन् । कृतकोपेनापि पृष्टः प्रादसाधूनां नेदं वक्तुं युक्तं, यस उक्तम्---
__ + (दश०८-२०) . "बहुं सुणेइ कण्णेहिं, पहुं अच्छीहिं पेच्छइ । न य दिढे सुयं सघं, भिक्खू अक्साउमरिहई ॥१॥x
"संगरहियाण जम्हा, सावन जुलए न जंपेठ । परतितीलु पवित्ती, सत्थे लोयम्मि य विरुद्धा ॥ २॥"
ततः सेनानी प्राह-किंबहुना भगितेन ? यूयं हेरिकाः, मुनिः प्राह-न वयं हेरिकाः, किन्तु साधवो निस्सङ्गा लोकचिन्तारहिताः | मोक्षार्थिन इत्यादि । एवमेकमपि लोकविरुद्धं वचनमभणतो हृष्टः सेनानी प्रणम्य भगति-सत्यं, सत्य एष एवं धर्मस्ततो ममाप्येनं || 5 कथयन्तु । ततो मुनिधर्ममुक्त्वाऽणुव्रतादि दत्वा गतः, एनमन्येनापि भाषासमितेन भाव्यम् । इति सङ्गतमुनिकमा समाप्ता।
अथैषाणासमितिमाह
-