________________
कोहाइहिं भएणव, हांसेण व जो न भासए भासं । मोहरिविगाहिं तहा, भासासमिओ स विष्णेओ ॥ १७ orrent - 'क्रोधादिभिः' क्रोधमानमायालो भैश्चतुर्भिः भयेन वा हास्येन वा, तथा मौखर्यविकथाभ्यां च यो भाषां न भाषते, किन्तु हितमितनिरवद्यगुणोपेतामेव भाषत इत्यर्थः, स भाषासमितो विज्ञेयः । एतैस्त्वष्टमिः स्थानैराविष्टः सत्यमपि वदभिचयतो मृषावाद्येव स्यादिति गाथार्थः ॥ १७६ ॥ अत्रैव किञ्चिद्विशिष्टमुपदिशन्नाह---
"
बहुअं लाघवजणयं, सावज्जं निट् ठुरं असंबद्धं । गारत्थियजणउचियं, भालासमिओ न भासेज्जा ॥ १७७
व्याख्या - बहुक- मकार्य भाषणादिरूपं, अस्मिनाभोगादिनाऽनेकासस्यवचनादिप्रवृत्तिसम्भवात् प्रवचनादिलाघवजनकं कश्चन घनादयमुद्दिश्य दीनतामालम्ब्य 'त्वदीयोsहं, न भवन्तं विमुच्य ममापरो निर्वाहकर्ताऽस्तीत्यादिरूपं, सावद्यं- 'गच्छागच्छ भुङ्क्ष्व वा भो गृहस्थ ! लमित्यादि, निष्ठुरं रे काणान्धबधिरचौर्याट । इत्यादि असम्बद्धं " गङ्गायमुनयोर्मध्ये, दशहस्ता हरीतकी। चित्रकूटं गमिष्यामि, राहुग्रस्ते विनायके [गरौ] ॥१॥" इत्यादि, गृहस्थजनोचितं- "हे हो-हलेति [अत्रेति, महे | सामिणि गोमिणि । होले गोले वसुलेत्ति, इत्थियं नेवमाल || १६ | " दश० अ० ६ ] इत्यादि, एवमन्यदपि लोकागमविरुद्धं भाषा समितो न भाषेतेति गाधार्थः || १७७ || एतदेव सद्दान्तमाह-
न विरुज्झइ लोयटिई, बाहिज्झइ जेण नेय परलोओ । तह निउणं वत्तव्यं, जह संगयसाहुणा भणियं ॥१७८