________________
जरीयेतेत्यर्थः । अत्र चोर्ध्वमुखादिविशेषणैर्यथासम्भव कायवाङ्मनोऽनुपयुक्ततानिषेधः कृतः । उपलक्षणस्वाच्छब्दादिषु द्वेषादयोऽपीह |
निषेद्धव्या इति गाथार्थः ॥ १७४ ।। अथोदाहरण द्वारेणातीवेर्यासमितिपालनपरैर्भाव्यमित्युपदेशमाहतह होज्जिरियासमिओ, देहे वि अमुच्छिओदयापरमो।जह संथुओसुरोहि,वि वरदत्तमुणी महाभागो ॥ ___ व्याख्यातर्यासमितो भवेत् देहेऽप्यतिनयायां परीक्षा नियन्तुलोपदनिर्महाभाग इति गाथार्थः ॥१७५
का पुनर्वरदत्तमुनिः? उच्यते-क्यापि गच्छे वरदत्तमुनिहाचारित्री स्वशरीरेऽपि निस्पृहः प्रशमैकभावितः, विशेषत ईर्यासमितः, प्राणान्तेऽप्यनुपयुक्तो न गच्छति, अन्यदा शक्रेण सुरेषु तस्येयां प्रशसिता, देवैरप्यक्षोभ्यत्वमुक्तं । तत्रैको मिथ्यादृष्टिसर:"कस्स न बल्लहं नियय-जीविय ? भरणभीए लोए। किंत वियारो न खमा, निउणाण विभतिभरिएसु ॥१॥"
इत्यादि चिन्तयित्वा तं चालयितुमागात् । तेन साधोबिचारभूमौ गच्छतो मार्गे मक्षिकाप्रमाणा निरन्तरा मण्डकिका विहिताः। ४ पृष्टितो मतो गज आनीतो, लोकैनश्यहितोऽपि साधुन पश्चाद्विलोकयति, न च गति मिनत्ति, उपयुक्त ईयों शोधयति | चिन्तयति च रुष्टो गजो मामेकं हनिष्यति, अहं तु धावनितयतीनां याताय भविष्यामीतीयांशोधयतो यद्भवति तद्भबत्विति, तावद्गजेनी. पाट्य से क्षिप्तः पतन् स्वदेहं मण्डकीपातकारिण] निन्दन पविधजीवान् क्षामयन् पुनःपुनर्मिध्यादुष्कृतं भणभवगणितमरणभयः सुरेण ज्ञातः प्रत्यक्षीभूय प्रशंसितः, शक्रप्शसाव्यतिकरं उक्त्वा क्षामयित्वा सुरः स्वर्गमगात् । इति देवः स्तुतोऽपि गतगर्वो विजहार । इति वरदत्तमुनिकथा समाप्ता।
अथ भाषासमितिमाह