________________
SA:
व्याख्या--'सम्यम् अहंद्वचनानुसारेण 'इतिः' आत्मनश्चेष्टा समितिरिति तान्त्रिकी संज्ञा । समितिशब्दस्य सर्वत्र योगादारणा , गमनरूपा चेष्टा, सद्विपया समितिरीर्यासमितिः। (एवं) भापासमितिः एषणासमितिः । 'आयाण ति एकारस्थालाक्षणिकत्वाद्देशेन च समुदायगमनादादानं-पीठफलकादेग्रहणं, निक्षेपणं-तस्यैव मोचनं, तद्विपया समितिरादाननिक्षेपणासमितिः । तथा परिष्ठापनसमितिरित्येताः पञ्च समितयः । अथ तिखो गुतिराह-'मण' इत्यादि, चेष्टादिषु गोपनं गुप्तिः, सम्यग्योगनिग्रह ।। | इत्यर्थः । गुप्तिशब्दस्थापि प्रत्येकं सम्यन्धान्मनोविषया गुप्तिर्मनोगुप्तिः, एवं वाग्गुप्तिः कायगुप्तिः, एताः समितिगुप्तपतीः (१, प्रत्येक किश्चिद्विस्तरतो यथाक्रम भणाम इति गाथार्थः ॥ १७० ॥ . तत्रोर्यासमिति तावदाह---
आलंबणे य काले, मग्गे जयणाएँ चउहि ठाणेहि। परिसुन्दै रियमाणो, इरियासमिओ हवइ साहू ॥१७॥ - व्याख्या-विभक्तिव्यत्ययादालम्बनेन कालेन मार्गेण यतनया च, एतैरेव चतुर्भिः स्थानैः परिशुद्ध रीयमाणः-पर्यटन्नीर्यासमितिमान् साधुर्भवतीति गाथार्थः ।। १७१ ॥ आलम्बनादीन्येय व्याचिख्यासुराहनाणाई आलंबण-कालो दिवसो य उप्पहाविमुक्को।मग्गो जयणा य पुणो,दव्वाइ चाउव्विहो इणमो॥१७२|___ व्याख्या-आलम्ब्पत इत्यालम्बनं, यदालम्ब्य यतीनां गमनमनुज्ञायते, तञ्च 'नाणाइ'त्ति ज्ञानदर्शनचारित्ररूपमित्यर्थः ।। ज्ञानप्रयोजनेन पाठार्थित्वादिना, दर्शनप्रयोजनेन तस्थिरीकरणार्यवादिना, चारित्रअयोजनेन तदुपष्टम्भकाशनपानार्थिवादिनव । | साधुना स्त्रोपाश्रयाभिर्गन्तव्यं, न राजाधवलोकनादिनिमित्त निरर्थकं चेति भावः । कालश्च साधुपर्यटनविषयत्वेन दिवसो, न रात्रिः,
HANT
T