________________
|| जितानि, ततो गुरूपायेन स्वदेशं नेतुं युज्यते, इति तत्रैय कचिद्देशे तानि सुगुप्तानि कृत्वा रत्नाकाराणि पश्चोषलखण्डानि अपराणि |
गृहीत्वा कौशाम्बीमागे सर्वचौरपल्ल्यास इत्युच्चैर्वदन् प्रजति, विलोकयन्तु मम पञ्चरत्नानि २ । ततश्चौरा आगत्योपलान् वीक्ष्य । || निवर्तन्ते, नूनं पहिलः कोऽध्ययमिति मुश्चन्ति, इति कौशाम्बीसमुद्रयोरन्तरा निर्गमनागमनं चकार । ततः सर्वत्र ग्रहिल इति
कृत्वा पूत्कुर्वन्तमपि न गणयन्ति चौराः । सतस्तुर्यवेलायां निजजवायां रबानि गोपित्या वलितम्तेनैव नगराध्वना, आसन्नमेव जलं पियति, कन्दमूलफलादि च भुले, न पुनरे याति, अ()दृष्टपूर्वचौरभयात् । एवं कष्टेन रवान्यादाय स्वपुरी प्राप्तो विषयसुखभागी जातः । एवं पञ्चमहावतरत्नान्यपि मुनिः सुगुरुसमुद्राल्लब्ध्वा रक्षिता ज्ञानादिमान नयन रागादिचार मयाज्ञानादिमार्गस्सास तिष्ठन् अन्त. प्रान्तमशनाद्यास्वादयवृितिपुरी प्राप्तोऽनन्तसुखभागी स्यात् । इत्यादि शेषोऽप्युपनयो बुबैः कार्य: । इति दरिद्रपुरुषकथा समाप्ता। ||
अथ व्रतोपकारिणीनां समितिगुप्तीनामुत्सर्गतः परिपालनापदिदिक्षुराह---- ताणं च तत्थुवाओ, पंच यसमिईउ तिनि गुसीओ।जासुसमप्पइ सव्वं, करणिजं संजयजणस्स ॥१६॥
___व्याख्या-तेषां च महावतानां तत्र परिपालनेऽयमुपायः, कः ? इत्याह-पश्च समितयस्तिस्रो गुप्तयः, कुनः १ इत्याह-- ॥ यासु सिमितिगुप्तिषु पाल्यमानासु समाप्यते-समर्प्यते (?) सर्वमपि करणीय संयतजनस्य, समितिगुप्ती सम्यक् पालयतो महाग्रतानि ! I पालितान्येव भवन्ति, अतो प्रतपालनार्थिना एतास्वेव यत्नो विधेय इति भावः, इति गाथार्थः ॥ १६७ ॥
ननु सर्व संयतकरणीयमेतासु कथं समाप्यते ? इत्याह--
-