________________
तत्कथानकं पुनरेव - कौशाम्ब्यां कश्चिनिपुणोऽपि बुद्धिमानपि आजन्मदरिद्रः पुरुषो वसति स चान्यैरीश्वरैः स्वजनेश्वाभि भूयते, स्वोदरपूरणेऽप्यक्षमः ।
65
46
""
64
"
'जंपर दीणं छंद, चरे धणवंतयाण गेहेसु । कुण कुकम्मं न तहा, वि तस्स भोक्तुं पि संपट ॥ १ ॥ " ततः स्वं निन्दन् निर्विण्णश्चिन्तयति मरणमात्मनः । अथान्यदा भ्रमन् स क्वापि विद्यामठे प्राप्तः । तत्रेदं व्याख्यायमानमशृणोत्'जाई रूवं विज्जा, तिन्नि वि निवडंतु कंदरे विवरे । अत्थोचित्र परिवडूढउ, जेण गुणा पायडा होति ॥ १ ॥ 'वियुज्जोएण विणा, दारिहमहंधयारपिहिमाई | सगुणग्धवियाइ वि, नज्जेति न पुरिसरयणाई || २ || धणजीविएण मु# दरिदमयं अमंगल भएण । न छिवंति नृणं धणिणो, दरेणं चित्र परिहरति ॥ ३ ॥ " 'तम्हा अजिगह धणं, पयत्तओ जेण विबुहाई । अणहुतये पि पावहु, गुणनिवहं सयललोयस्मि ॥ ४ ॥ इत्यादि श्रुत्वा दरिद्रपुरुषेणोक्तं-जानाम्यहमेतदनुभवामि, परं तत्किञ्चिद्वदन्तु येनाहमपि धनमर्जयामि । तत उपाध्यायः प्राहrges समुद्र, योनिपोषणमेव च । प्रसादो भूभृतामेते, धन्ति शीघ्रं दरिद्रताम् ॥ १ ॥
64
१"
66
Of
गुरूणां च सेवा नैव निष्फला भवतीति मत्वा गुरुश्च जलधिरिति तस्यैव सेवा प्रारब्धा, त्रिकालं पुष्पाञ्जलिं क्षिपति विनयेन प्रणमति, वेलायां चटन्त्यां धावति निवृत्तायां निवर्त्तते एवं प्रभूतकालं क्लेशे कृते तद्विनयगुणाक्षितः सुस्थितो लवणाधि पस्तस्य प्रत्येकं लक्षमूल्यानि पञ्चरत्नानि ददौ सोऽपि तानि विनयेन गृहीत्वा एवं चिन्तयति मयाऽमूनि महाकष्टेन प्रभूतकालेना