________________
नाम
एकस्मिन् मार्गग्रामे रात्रिमुषिता यज्ञयात्रिकाः । तत्र च श्रापका यावन भुञ्जते तापद्वामदेव उपहमति-रात्रौ यदि भवतां गले कवलो 5 विलगति तहि न भोक्तव्यं, अहं तावद्भोये। ततस्तनिमित्तमुपस्कृतः कूरः, महानसे भ्रमन् धूमब्याकुलः कृष्णाहिपोतस्तद्भाजनमध्ये पच्य
मानः खण्डशो जातस्तेनाद्धभुक्तेन यः, तत्क्षणमेवासी विषेण व्याप्तो भूमौ पतितः, नत आसन्न दशपुरनगरे गारूडिकपार्श्व नीतः, कथं ऋथमप्यनिक्लेशेन जीवितः संवेगं प्राप्तः. श्रावकैः करुणया केवलिपार्श्व नीतः। भगवता कर्मशत्रुसंहारिणी कता देशना, प्रोक्तश्च रात्रीभोजनात्याग्भवेषु एवंप्रकारेण बहनरकादिरोगदारिद्रयादिदाखभाग्जातस्त्वं, नतस्तदाकर्ण्य संविग्नसंसारभीरुवामदेवो दीक्षां जिघृक्षः काम्पिल्यपुरं गत्वा निजपितुर्मधोः सर्वे गत्रिभोजनादिव्यतिकरं कथयिरवा बतार्थमात्मानं मोचितवान् । ततो मधुवियोऽपि मिथ्यात्वाविषे गर्ने प्रबजितुकामोजनि । ततः शीघं गृहीत्वा य, व्रतं केवलिनोऽन्तिके । युक्त्याऽनुपाल्य सम्प्राप्तीद्वावष्यमरसम्पदम् ।। १ ।।
। इति रविगुप्तकथा समाप्ता । तदेवं अलपट्कपरिपालनोपदेश दत्योपसंहरन्नाहअलमत्थ पसंगेणं, रक्खेज्ज महव्वयाई जनेण । अइदुहसमज्जियाई. रयणाई दरिद्दपुरिसोव्व ॥ १६६ ॥ al व्याख्या-अलमत्र बनोपदेशे प्रसनेन विस्तरेण, संक्षिप्ययोपदिश्यते, यथा रक्षेस्त्वं महाग्रतानि यत्नेन, क य कानि ! |
इत्याह-दरिद्रपुरुप इवातिदुःखसमर्जिनानि ग्नानीति गाथार्थः ॥ १७० ॥
।