________________
-
साइय अन्नाण वि वज्ज,मिसिभत्तं विविहजीववहजणय छज्जीबहियरयाणं,बिसेसओ जिणमयट्रियाण॥१६
व्याख्या-इत्युक्तनीत्या अज्ञानामपि-सभ्यस्त्रानरहितत्वेन घिग्वर्गादीनामपि बर्थ-वर्जनीयं निशिभक्तं, यतः, कसम्भृतम् स्त्याह-विविधानां कीटिका-पतङ्गादिजीवानां वधजनक. ततः पजीवनिकायेषु रक्षणादिद्वारा हिनरतानां जिनमतस्थिताना विशेषता दर्जनीयमिति गाथार्थः ॥ १६८ ॥ अथ रात्रिभोजिनामैहिकामुष्मिकानपायानाह| इहलोयम्मि वि दोसा, रविगुत्तस्सव हवंति निसिभत्ते।परलोए सविसेसा, निहिट्ठाजिणवरिंदेहि ।।१६५ ___व्याख्या-रविगुप्तस्येव निशिभक्त इहलोकेऽपि दोषा मक्षिकादिभक्षणाद्वान्त्यादयो भवन्ति । परलोके पुनः सविशेषा-बहुता नरकादिगतस्य तप्तत्रपुपानादयो दोपा जिने[जिनवरेन्द्र निर्दिष्टा इति गाथार्थः ॥ १६५ ।।
कोऽसौ रविगुप्तः ? उच्यते-उज्जयिन्यां महेन्द्रदेवश्रेष्टिसुतो रविगुप्तः, स च विषयगृद्धो यौवनगर्वितो निशिभोजनेऽत्या रक्तः, चतुष्पवादिष्वपि सकलां रात्रि मुद्धामस्तिष्ठति, श्रावकाग्निन्दति, यदेते बराका रात्रिभोजनरमानभिज्ञा इति, स्वजनान्निन्दति अन्यदा पितर्युपरते गृहस्थापि स्वामी जातः । ततो निश्शङ्कः सविशेष पापान्याचरति, यज्ञेषु पशुधातं करोति । अचान्यदा रात्रि भोजनाज्जातरोग आर्तध्यानेन मृत्वा तृतीयपृथिव्यां समुत्पन्नः, तत्र छेदनभेदनताइनकर्तनदहनादीनि दुःखानि निशिभक्तं स्मारयित्व स्मारयित्वा अनिशमुत्पाद्यमानानि विषा तत उद्धृत्तोऽनन्तं संसार भ्रान्त्वा रात्रिभोजनार्जितं बहुदुःख क्षुधापिपासादि सहमानोऽनन्त भवप्रान्ते काम्पिल्यपूरे मधुनाम्नो विप्रस्य पुत्रो वामदेवनामा जातः । तत्रापि गृद्धो रजन्यां भङ्क्ते । अन्यदा श्रावकैमित्रपिवाहार्थ नीत