________________
व्यवहारमात्रेणैच प्रत्यक्षत्वात् । ततः केवल्यादयः प्रत्यक्षज्ञानिनोऽपि निशि-रात्री भोजनमाश्रित्य भक्तं परिहरन्ति कुतः इत्याह-यतो वधस्य जीवघातस्य मूलं कारणं तत्, केवल्यादयः कुन्ध्वादिजन्तून् भक्तगतान् पश्यन्तोऽपि तेषां वधस्य परिहर्तुमशक्यत्वाद्रात्रौ न भुञ्जते, तर्हि तान् जन्तून् द्रष्टुमप्यशक्नुवन्तोऽस्मदादयः कथं भुञ्जते ? इति भावः । किञ्च लौकिक सिद्धान्तेष्वपि प्रतिषिद्धमिदं रात्रिभोजनं, यतो भणितं तेष्विति गाथार्थः ॥ १६३ ॥ किं तदित्याह---
१ ॥
२ ॥
३ ॥
४ ॥
भादसंभूयं भाणुं जंपति बेयवी । पुढं करेहिं तो तरस, सुभं कर्म समायरे ॥ रिसिहिं भुतं मझहे, पुचपहे तियसेहि य । अवरण्हे पियरेहिं सायं भुजंति दाणवा ॥ संझार जक्रखेहिं, भुत्तमेवं जहकमं । सबवेलामइकम्म, राओ भुत्तमभोगणं ॥ बाहुई न य पहाणं, न सद्धं देवयचणं । दाणं वा विहियं राओ, भोयणं तु विसेसओ ॥ aratist लोकाः स्त्र्यादीनामुपकाराय प्राकृतत्वेनोक्ताः स्मृतौ त्वेत एव संस्कृतास्तद्यथा-ब्रह्मादितेजस्सम्भूतं भानुं वेदविदो विदुः । स्पृष्टं करस्ततस्तस्य, शुभं कर्म समाचरेत् ॥ मध्याह्ने ऋषिभिर्भुक्तं पूर्वाह्न त्रिदशैस्तथा । अपराह्ने पितृभिर्मुकं, सायं भुञ्जन्ति दानवाः ॥ " यक्षरक्षोभि-मुक्तमेवं यथाक्रमं । सर्वबेलामतिक्रम्य, रात्रौ भुक्तमभोजनम् ॥ नैवाहुतिने च स्नानं न श्राद्धं देवताऽचनं । दानं वा विहितं रात्री भोजनं तु विशेषतः ॥ पासिद्धा एव । यदि लौकिकैरपीदं निषिद्धं ततः किम् ? इत्याह
१ ॥
२ ॥
३ ॥
66
४ ॥
""
"
"
31
39