________________
| भिधश्रेष्ठिपुत्रौ सागरफरङ्गनामको महापरिग्रहो जातौ । बहुलोमादनेक्सपापव्ययसायान् कारं कारं शतसहस्रलक्षकोटिलामे लोभादनुजो ज्येष्ठं जपान, जातस्तृतीयनरके । द्वितीयोऽपि मृत्वा पञ्चमी पृथिवीं गतः । ततो राजन् ! भवं भ्रान्त्वा नानारूपो सुदुःखितो कथश्चित्कर्मयोगादञ्जनागरी सिंही जाती । तत्राप्येकगुहार्थे परस्परं युध्या मृतौ चतुर्थ नरकं गतः । ततः सो जाता। तावप्येकानधिकृते युध्वा मृतौ पञ्चमं नरकं गनौ । ततो बहुभयस्यान्ते एकस्य धनिनो गृहे कलत्रत्वं प्राप्ती, तयोः पृथक् पृथक् पुत्रोऽभवत्। भर्तरि मृते
धनार्थ कलद्देऽतिरोषेण शस्वयंच्या मृता विमुख्य तद्वितं पुत्रगेहादि चोत्पत्रौ षष्टे नरके, ततो बहुभवात्यये एकस्य नृपस्य पुत्री जातो, ID तत्राप्युपरते राजि राज्याथे परस्परमतिमंरम्भ कृत्वाऽन्योन्यनिहती जाती तो सप्तमावनी । ततः पुनर्भवे परिग्रहस्यार्थे नानास्थानेष्वा
पदो लब्ध्वा न कापि स्वयं स्वीयः परिग्रहो भुक्तः । इतः पूर्वं भवेऽज्ञानकष्ट तथाविधं विधाय सागरस्त्वं समुत्पन्नः, त्वद्धाता तु कुरङ्ग संज्ञः, मोऽद्याप्येकवारं तव बाधां विधास्यति, भवानाराधको राजन् ! तृतीयभवसिद्धिकः, भवद्धाता त्वनन्त भवं भ्रमिष्यति । इति श्रुत्वा संविग्नो निजभागिनेयस्य हरिसिंहस्य राज्यं दत्त्वा च राजा प्राबाजीत् । नवपूर्वधरः स्वदेहेऽपि निस्पृहः प्रतिपन्नजिनकल्प क्वचिदुद्याने कायोत्सर्गस्थोऽनुजेन दृष्ट्वा ज्वलितकोपेन खड्गेन हृतः सहसारे कल्पे समुत्पन्नः । नतच्युतो विदेहेषु सेत्स्यति | इति कीर्तिचन्द्रनृपाख्यानकं समाप्तम् । अथ रात्रिभोजनविरमणपालनोपदेशमाह... पञ्चक्खनाणिणो वि हु, निसिभत्तं परिहरंति वहमूलं । लोइयसिद्धतेसु वि.पडिसिद्धमिणं जओ भणिय॥१६
व्याख्या---प्रत्यक्षं अवधि मनःपर्याय केवलरूपं ज्ञानं येषां ते प्रत्यक्षबानिनः । इन्द्रिग्रजम्याम्मदादीनां घटपटादिज्ञानस्य र
Media