________________
आस्तां तावदर्थसङ्ग्रहस्तत्प्रतिबन्धोऽयुपार्जनाद्याग्रहरूपो न कार्य इत्याह--- जइ चक्रवद्विारिद्धिं,लवं पिचयंति केइ सप्पुरिसा। को तुज्झ असंतेसु बि, धणेसु तुच्छेसु पार्डबधी?॥१६॥
व्याख्या--यदि विपुलां चक्रवर्तिन ऋद्धि-लक्ष्मी लब्धामपि-विद्यमानामपि केचित्सत्पुरुषा भरतादिवत्यजन्ति तहि सायो :कस्तवायत्स्वपि धनेषु तुच्छेष्वमारेषु प्रतिबन्ध-उपार्जनाद्याग्रहः ? इति गाथार्थः ॥ १६१ ।।
कितावद्विभृत्यां, शरीरेऽपि केचिदासबसिद्धिका ममत्वं न कुर्वन्तात्या:---- वहवेरकलहमूलं, नाऊण परिग्गहं पुरिससीहा। सरीरे वि ममत्तं, चयंति चंपाउरिपहव्व ॥ १६२ ॥
व्याख्या-परिग्रहं वधवैरकलहानां प्रसिद्धानां मूलं ज्ञात्वा पुरुषसिंहाचम्पापुरीप्रभुरिव स्वशरीरेऽपि ममत्वं त्यजन्तीति गावार्थः॥१६२| | तत्कथानकं पुनरिदम्---चम्पापुर्या किर्तिचन्द्रनृपस्तदनुजः समरविजयो युवराजः । अन्यदा वर्षाकाले यातायनगतेन प्रासादतलाग्रे वहन्ती कल्लोलिनी निरक्ष्य कौतुकाभिजवन्धुना समं बेडामारुह्य मन्त्रिसामन्तादिवेडाकलितस्तत्र क्रीडित लमः । तावत्स कोऽपि नदीप्रवाहः सभागात्, येन द्रोणयोऽन्यान्यदिक्षु क्षिप्ताः, सर्वोऽपि पुरीलोको निष्कासनाय मिलितस्तावन्नृपद्रोणी अदर्शनं गता, | नदीवेगेन दूर नीता । ततो दीर्घतमालाभिधाटव्यां क्वचित्तरूमूले लमा नृपद्रोणी, उत्तीर्णः सबन्धुपः कतिपयपरीकरकलितः, तीरे यावद्विश्राम्यति तावनदीखाततटस्थं निधानं ददृशे । तल्लोभादनुजो नृपं हन्तुं दधावे । परिच्छदेन मिलित्वा निवारितो निर्वासि-र तश्च । अन्यदा केवलिपार्श्वेऽनुजप्राम्भवं नृपोऽपृच्छत् , केवली प्राह-अत्र जम्बूद्वीपे महाविदेहेषु मङ्गलावतीविजये सुगन्धिपुरे मदना