________________
| मन्त्रिमुद्रापरिधानायादिशनि नन्दः । विमृशामि इति तेनोक्ते राजा प्राह-अत्रैव भमाशोकयने विमृशेति । ततः श्रीस्थूलभद्रस्तत्र गत्वा धर्मार्थकाममोक्षधमधिकारं विमृश्य पितृपञ्चत्वचरितं च चिन्तयन् पैराग्यरङ्गतरङ्गितः पञ्चमौष्टिक लोच कृत्वा रत्नकम्बलं प्रावृत्य तस्यान्नैः कृतरजोहरणो नन्दनपं धर्मलामयिका श्रीमार्यविजयसम्भूति श्रीआर्यसम्भूतिविजय हस्ते प्राबाजीत् । क्रमाद्गीतार्थी गुरुभिः सह कदाचित्पाटलिपुत्रे समागतः । वर्षासु सिंहगुफा-सर्पविल-कूपकाठेपु कायोत्सर्ग स्थातव्यमिति मुनित्रयेऽभिग्नई गृहति कोशाऽऽवासवसनाभिग्रहमग्रहीमधूलभद्रः । नवसनि याचित्या चोपवने स्थितः । यथाप्राप्तं पसः पविकृतिभिरप्यनुदिनं मुझे। ततः पङ्गिकृत्याहार केकि चातक दरारावे विद्युद्गर्जनकोशाप्रकाशितहावभावादिद्रव्यक्षेत्रकालभांवरक्षुब्धे तस्मिन्नुपशान्ता सा|| | भगवन्तं प्रशंसति । सोऽपि तथा तामुपदेशैरनुगदाति यथा विषयविमुखा राजदनादन्यनरपरिहाराभिग्रहं जग्राह सा । इतश्चतरो मासानिगहारं तपस्तप्त्या सिंहगुहादिवासिनः समायाताः, प्रत्येकं वागतं दुष्करकारकाणामिति यदादिरीपदभ्युत्थानेन सम्भाविता गुरु-- भिः । स्थूलभद्रस्त्वतिसम्भ्रमेणाम्युत्थितः सादरतरं स्वागतं भणिती दुष्करदुष्करकारकइति प्रशंसितश्च । तत इतरे प्रयोऽपीयान
लतर्जिताश्चिन्तयन्त्यही!! वेश्यागृहे सुखं स्थितोऽपि नित्यं विग्धभोज्यपि सर्वाङ्गोपचितोऽप्यमात्यमुतत्वाद्यथाऽसावादरेण दृष्टो न| सनथा वयं तथाकतकष्टा अपि । अथ चागते द्वितीपवर्षाकाले गुरुभिर्निवारितोऽपि स्थूलभद्रमत्सरेण गृहीत्वाऽभिग्रह सिंहगुहानिवासी
गतः कोशागृह, मार्गता वसतिदेना च तस्मिन्नेयोपबने सा नया । प्रशान्तचिता च सा विभूषिताऽप्यविभूषिता वा प्रतिदिनं तं यः || दन्ते । ततोऽतीवोदाररूपायां तस्यां जातपरिणामीऽन्यस्मिन् दिने स तां प्रार्थयते । ततोऽहो!! महानुभावस्य कर्मपारतन्ध्यं, तदुपायेन /प्रतिबोधयामीति विचिन्त्य तयोक्तं न वेश्यानां धर्मलाभा, किन्तु द्रव्य(द्रम्म)लाभोऽयः, तघद्यस्माभिरर्थस्तहि नेपालनृपेणापूर्व