________________
KARANG
स्वामाकारयति । ततस्तयैव सह सुदर्शनस्तद्गृहं गतो यावदित इतो मध्येऽपवरके निर्याते ते वान्धव इति गुप्ते नीस्वा दत्त द्वारा तद्भार्या:
ह-न कपिलो न दाधज्वरः, किन्तु कपिलायाः कामज्वरप्रतीकारं कुरु प्रसादं । ततस्तदतिसङ्कट निस्तितीर्घः श्रेष्ठी प्राह-भद्रे! कि करोमि ?, दैवहतोऽहं पण्डकः, सुगुप्तमात्मानं जने रक्षामीति । ततो जातविरागा सा तं विसृजति । अथान्यदा कपिल-सुदर्शनसहितो राजा वसन्तक्रीडार्थ निर्गतः । पट्टराज्ञी अभया कपिला मनोरमाश्च शिविकारूढाः स्वस्वपरिवारोपगूढा निर्गताः । तदा च कपिलाऽभयामाइ-कस्येदं पुण्याधिकस्य स्त्रीरत्न?, गल्याह-सुदर्शनस्य, पुत्राश्चैते जयन्तोपमा इति । कपिला ग्राह-अहो!! पण्डकस्यापि पुत्राः?, राज्याह-कथं जनासि पण्डकः? | ततः सा पूर्ववृत्तान्तमाह । राशी हसति-धूर्तमन्यायि वश्चिताऽसि । ततः सा दूना प्राइज्ञास्यते ते वैदग्ध्य, यद्यनेन रिंग्यसे ग्मसे(१) । ततोऽभयानपतिज्ञा उपाय निचार्य पण्डितानाम्न्या धाच्या सुदर्शनप्रतिरूयं पुत्रक कारयित्वा सत्रिप्रथमयामे स्वान्ते आनाययति । किमेतदिति कञ्चुकिमिः पृष्टे देव्याः पूजनार्थ कामदेवं नयामोति पण्डिता प्राह ।
एवं प्रत्यहं क्रियमाणे विश्रब्धेषु तेष्वष्टम्यां पायधप्रतिमायां स्थितं सुदर्शनमानयति पण्डिता, कामप्रतिमेति न किञ्चित्पृष्टं कन्चुकिमिः । सततः पुरो मुक्तं तं कामातुराऽभया सर्वाङ्गालिङ्गनचुम्बनप्रार्थनपरिहाससीत्कारधिकारधूत्काराधनुकूमप्रतिकूलैः सर्वा शर्वरी न क्षोभ
यितुमलं । ततः प्रातःप्राये स्वं नखरुल्लिख्य सा पूत्करोति, राजा तत् श्रुत्वा तत्रागत्य सुदर्शने नदसम्भावयन् किमिदं ?, सत्यं बहीति तं पृच्छति, स तु मा भूदभयाया भयमिति मौनेनास्यात् । ततस्तत्रैव सुदीने व्यलीक निश्चित्य तं वश्यमादिनदयनीशः । ततस्तत्सा| मझ्या नीयमानं तं दृष्ट्वा मनोरमा परया भत्या जिनमभ्यर्च्य सामिग्रा कायोत्सर्गेऽस्थान् । इतश्च तस्याः सवेन स्वशीलमहिम्ना च पिण्यभूमौ शूलिका सिंहासनं प्रहाराश्चाभरणान्यभूवन, तज्ज्ञात्वा राजा तत्रागत्य तं क्षमयित्वा सिन्धुरस्कन्धमारोप्य महाविभृत्या |