________________
नंदंतु निम्मलाई, चरियाई सुदंसणस्ल महरिसिणो। तह विसमसंकडेसु वि, बंभवयं जस्त अक्खलिय॥१५५ है व्याख्या--सुदर्शनस्य महःनिर्मलान्यद्भूतानि चरित्राणि नन्दन्तु । यस्य, तथेति प्रसिद्धौ, स्खलनाहेतुत्वाद्विपमेषु सङ्कटेवा
ब्रह्मवतमस्खलितं, अत्राय वक्ष्यमाणश्च सुदर्शन-स्थूलभद्रयोर्गुणस्तुतिपदप्रणतिद्वारेणोपदेशस्तयोरसममहासत्वविस्मितेन शास्त्रकारे निषद्ध इति गाथार्थः ।। १५७ ।। कः पुनरयं सुदर्शनमहर्षिः १, उच्यते-- | अङ्गदेशे चम्पापुर्या दधिवाहनो राजा, ऋषभदासः श्रेष्ठी, अईदासी भार्या, तयोर्महिषीपालका सुभगाख्यो दासो हेमन्तेऽटव्य | कायोत्सर्गस्थं चारणश्रमणं दृष्ट्वा जातभक्तिर्महिषीश्वरन्ती मुक्त्या सर्व दिनं तं पर्युपास्ते । सायं पुनस्तं नत्वा ताभिः समं गृहं गत का साघोर्गुणान्स्मरन्कथं सकलां रात्रिमेतादृशं शीतं स सोदेति चिन्तयन् सकलां रात्रि निद्रामलभमानः प्रातर्महिषीं नीत्वा तत्र गतस्तं सा दी तथैव स्थितं पश्यति, तायता पारितोत्सर्गो "नमो अरिहंताण" भणनाकाशे उड्डीनः । स चेयमाकाशगामिनीविधेति जान
"नमो अरिहंता" इत्येवोच्चरन् भ्रमति, सर्वकार्याणि करोति । ततस्तस्य श्रेष्ठिश्रेष्टिनीभ्यामुपह्यमाणस्य भक्तिरपि तत्र जाता अन्यदा वर्षासु गङ्गाऽपरतीरे युध्यमानानां महिषीणां निवारणायाकाशगमनबुद्ध्या "नमो अरिहंताणं" उच्चरन्नुत्प्लवमान पतन्महाकीलकेनोदरे विद्धो मृत्वा तत्रैव ऋषभदासाईबासीपुत्रो दिव्यरूपलावण्यः सुदर्शननामाऽभूत् , तारुण्ये सागरदत्तश्रेष्टिपुत्र | मनोरमानाम्नी परिणिन्ये । पिता प्रव्रज्य स्वर्ग गतः । तस्य च द्वितीयारमा पुरोधाः कपिलः, तत्कान्ता कपिला सुदर्शनगुणोत्त श्रुत्वाऽनङ्गलाणविद्धा शिक्षयित्वा दूती प्रेषपति, सा चागत्य श्रेष्ठिनं प्राह-ननु कपिळो दायवरातों रतिमलभमानः क्षण सुखा
कार