________________
" इत्थीहिं मलियसघणा-सम्मि तफासदोसओ जाणो । दूसेह मणं जहणो, कुठं जह फामदोसे गं॥१॥"३।। ___ तदिन्द्रियाङ्गोपाङ्गावलोकनत्यागः ४ । गृहस्थैः सह कुड्यान्तरितादस्थितिविरहः ५। पूर्वक्रीडितस्मरणाकरणं ६ । अतिरित्र
धाहारानभ्यवहरणं ७ । अतिमात्राहाराग्रहणं ८ । विभूषापरिवर्जन च ९। इत्येताभित्रभिर्युमिभिर्विशुद्धं, सर्वत्रतानामपि मध्ये | परम-प्रकृष्ट, विषयलुन्धानां सुदुर्द्धरं ब्रह्म विशुद्धपरिणामो धरेदिति गाथार्थः ।। १५३ ।। अस्य च सर्वत्रतोत्तमत्वमाह
देवेसु वीयराओ, चारित्ती उत्तमो सुपत्तेसु। दाणाणभयदाणं, वयाण बंभवयं परमं ॥ १५४ ॥
व्याख्या- देवेषु प्रसिद्धेषु यथोत्तमो वीतरागः, सुपात्रेषु चारित्रवान् , दानानां मध्येऽभयदानं, व्रतानां मध्ये तथा ब्रह्मव्रतं प्रधानमिति गाथार्थः ।। १५४ ॥ अधेतद्विरहितस्य व्रतादेरकिञ्चित्करत्वमाह18 धरउ वयं चरउ तवं, सहउ दुहं वसउ वनिकुंजेसु । बंभवयं अधरितो, बंभाविहु देइ मह हासं॥१५५॥
व्याख्या-व्रतं धरतु, तपश्वरतु, दुःख सहता, वननिकुनेषु बसतु, तथापि ब्रह्मयतं अधरन् , आस्तां अन्यो, ब्रह्मापि मम हास्यमेव ददातीति गाथार्थः ॥ १५५ ।। अथैतद्वयतिरेकस्य सर्वदुःखप्रभवत्वमाह18 जं किंचि दुहं लोए, हइपरलोउब्भवं पि अइदुसहं । तं सव्वं चिय जीवो, अणुभुंजइ मेहणासत्तो ॥१५॥
व्याख्या--यत्किञ्चिदुःखं इह-परलोकोद्भवं अतिदुस्सहमपि, तत्सर्वमेव मैथुनासक्तो जीवोऽनुभुक्त इति गाथार्थः ॥१५६।। दृष्टान्तद्वारेणैतत्समध्याह