________________
ॐ
पित्रा तस्मै नादायि सा | इतश्च राजपाटिकां गच्छतो राज्ञः कर्णात्कुण्डलमपतत् , बहुधा विलोक्यमानमपि न लेभे । अन्यदा रेणुच्छन्नं रागों नागान्तरन् दृष्ट्वा पकियोऽयमा गच्छन् वसुदत्तेन दृष्टः, ततः किमेतदिति तत्र विलोकयता कुण्डलं लब्ध्या नहि नागदत्ते जीवति नागवसुर्मा परिणेष्यतीति तस्यानर्थे हेतुं विचार्य पर्वणि पौपधप्रतिमास्थितस्य नागदत्तस्य गले तदधा राजे विज्ञप्तं, यथा-देव ! तत्कुण्डलं नागदत्तगले मया दृष्टं, राज्ञा तं तथावस्थमानाट्यानेकधा कुण्डलखरूपं पृष्टः, प्रतिमाऽन्तेऽपि
मा भूद्वसुदत्तस्थापकारिणोऽप्यनर्थ इति मौनेनास्थानागदत्तः। ततो रुष्टेन राज्ञा वध्यतयाऽऽदिष्टस्य विडम्यमानस्य अध्यभूमौ ग्रेषितस्य | तदुःखदुःखिताया नागवमुकन्यायाः सवेन तस्य च सत्येन धर्मप्रभावेण च शूलिका सिंहासनं प्रहाराचामरणान्यभूवन् । जिनशासने प्रभावना भूत् । राज्ञा नागदत्तः पूजितो वमुदत्तो निर्वासितः । नागदत्तोऽपि तथाऽनुरक्तां नाग(वसुं)श्रियं (1) परिणीय चिरं विषयानुपभुज्य प्रबज्य प्रियया सह स्वर्ग गतः, तौ क्रमान्मुक्तिं यास्थतः, इति तृतीयव्रते नागदत्तकथानकं समाप्तम् ।। 1 अथ चतुर्थव्रतपालनोपदेशमाह| नवगुत्तीहिं विसुद्धं, धरिज बभं विसुद्धपरिणामो। सव्ववयाण वि परमं, सुदुद्धरं विसयलुद्धाणं ॥१५३॥ मा व्याख्या-रूयादिवजिता वसतिः, तत्र देव्यो नार्यश्च स्त्रियः सचित्ताः, चित्रवास्तुरूपास्त्वचित्ताः, पशवो-गोमहिष्यादयः, Pा पण्डका:-खीनरसेविन:, एतद्विकारदर्शनाद्वाबाधा १ । स्त्रीणां कथा-एकाकिना धर्मदेशनादिरूपा "कर्णाटी सुरतोपचारचतुरा
लाटी विवधप्रिया" इत्यादिका वा न कर्तव्या २ । स्वीमिः सबैकासने नोपविशेत् , उस्थितास्वपि मुहूर्त (यावत्र) तिष्ठन् , यदाह