________________
पर्वता, अभिषिक्तो राज्ये वसुभूपतेः पुत्रः, पितृव्यतिकरक्रुद्धया कुलदेवतया सोऽपि निपातितः । एवं परेऽपि सप्त चमूपुत्राः क्रमेण तदुर्णयत एव तथैव निपातिताः। अभिनिविष्टेन च पर्वतेन तत्प्रभृति यज्ञेषु सुतरां जीवघातः प्ररूपितः 1 वसुस्तु नरकं गतः । इति | वसुराजकथानकं समाप्तम् । अथ तृतीयव्रतपालनोपदेशमाह
अवि दंतसोहणं पि हु, परदव्यमदिन्नयं न गिण्हेजा । इहपरलोगगयाणं, मूलं बहुदुक्खलक्खाणं ॥१५॥ ____ व्याख्या--"अथी"ति कोमलामन्त्रणे, दन्तशोधनमात्रमपि परद्रव्यं न गृहीयात् । कथम्भृतमिदं ? इत्याह-इहपरलोकमताना | बिह] दुःखलक्षणां मूलमिति गाथार्थः ।। १५१ ॥ इदमेव समर्थयबाह४ तइयव्वए दढत्तं, सोउं गिहिणी वि नागदत्तस्ल । कह तत्थ होति सिढिला, साहू कयासव्वपरिचाया ?॥१५२॥
___ व्याख्या-तृतीयत्रते दृढत्वं गृहस्थस्यापि नागदत्तस्य श्रुत्वा तत्र-तृतीयव्रते कृतसर्वपरित्यागा साधवः कथं शिथिला भवन्ति ?, प्रायो गृहस्थ: सुवर्णधनादिषु गृद्ध एव स्यात् नथापि नागदत्तस्य तृतीयत्रते दृढत्वं, तर्हि तसर्वसावद्यपरित्यागाः माधवः कथं न नत्र | दृढा भवेयुरिति भावः । कः पुनस्तृतीयव्रते दृढो नागदत्तः?, वाणारस्यां जितारिनृपः, धनदत्तः श्रेष्ठी, धनश्रीः प्रिया । तयोः पुत्रो
नागदत्तः सौभाग्यभाग्यकभूजिनधर्ममर्मज्ञः संसारासारताज्ञः, स्त्रगुणगणावर्जिता स्वयंवरत्वेनागता अपि चतुभाष्टिकलाकुशला अपि * महेभ्यपुत्रीन परिणयति । अन्यदा तत्र निवासि प्रियमित्रसार्थवाहपुत्री पुरुषद्वेषिणी नागबसुनाम्नी पुरादहिहेममणिमयजिनायतने
जिनाचा कुर्वन्त नागदत्तं दृष्ट्वा तं वरं प्रत्यज्ञास्त । तत्रैव पुरे यसुदत्तनामा आरक्षकस्तां दृष्ट्वा दृढानुरागः सार्थशादयाचत, ज्ञातप्रतिक्षेन