________________
गाथार्थः ॥ १४६ ॥ का पुनरलीकवादिनी दोगः ? इत्याह--... 5 लोए वि अलियवाई, वीससणिज्जो न होइ भुअगोव्ध । पावइ अवन्नवाय, पियराण वि देइ उन्वेयं ॥१४७॥ ____ म्याख्या-प्रत्यक्षलक्ष्येऽस्मिल्लोकेऽप्यलीकवादी भुजग इब कस्यापि विश्वसनीयो न भवति प्राप्नोति चावर्णवाद, ततश्च पित्रोमातापित्रोरप्युटेनं ददातीति गाथार्थः ॥ १४७ ।। सत्यवादिनो गुणानाहआराहिजइ गुरुदे-वयं व जणिव जणइ वीसंभं । पियवंधवोव्व तोसं, अवितहवयणो जणइ लोए ॥१४॥
व्याख्या- अवितथवचन इह लोकेऽप्याराध्यते गुरुदेवात्रिय, जननीयद्विसम्भं जनयति, प्रियवान्धव इव तोपं जनयतीति । | गाथार्थः ।। १४८ ॥ इह सत्यवादो द्विधा-लोकोत्तरो लौकिकश्च, तवाय समर्थनार्थमाहमरणे वि समावडिए, जति न अन्नहा महासत्ता । जन्नफलं निवपुवा, जह कालगसूरिणो भयवं ॥१४९॥ ____ व्याख्या-मरणेऽपि समापतिते-ध्रुवमागते सति महासत्या नान्यथा जल्पन्ति, यथा नृपेण यज्ञरुलं पृटा भगवन्तः कालका- | चार्या इति । के पुनरमी १, उच्यते
भारते तुरमिणीनगयाँ जितशत्रू राजा, तत्र भद्राब्राह्मणीषुत्रो व्यसनी क्षुद्रो रौद्रो दत्तनामा, अन्यदा राजानं संवितुं प्रवृत्तः, क्रमेण सामन्तचक्रं वशीकृत्य जितशयु निर्वास स्वयं नृपीभूतः, यता-"उचयरमाणाण घिस जणाण विहडइ खलो खणद्धण । बुद्धाइदाणओ पो-सिओ वि सहचिय भुअंगो ॥१॥" जितशत्रुरन्यत्र गतः, दत्तस्तु वहून यज्ञान् वजने, अन्यदा
---
--
-
-