________________
KIKAANAACHAL
Eगमनेन सर्वार्थसिद्धिमगमत् । श्रुतोपयोगात् ज्ञात्वा च गुरुभिर्नागश्रीदानस्वरूपं धर्मरुचेराराधनापूर्व सर्वार्थसिद्धिगमनं च सङ्घायाभ्य
धायि, ज्ञाततव्यतिकरलोकधिकक्रियमाणा च नागश्रीभर्तृदेवरहान्निभयं निष्कासिता सर्वत्र लोकपिक्रियमाणा धूतक्रियमाणा बालैलेष्टुभिर्हन्यमाना क्वचित्स्थानमलभमाना भिक्षया जीवन्ती पोडशरोगाक्रान्ता मृता षष्ठपृथिव्यामुत्पन्ना। ततो मत्स्यादिभवान्तरितासु समपृथिवीप्यनेकश उत्पद्यमाना तिर्यगादिभवान् भ्रान्त्वा चम्पायां सागरदत्तसार्थवाहस्य भद्राभार्यायाः पुत्रीत्वेनोत्पन्ना, काले चोत्पन्न| तीबदौर्भाग्या भादित्यक्ता प्रवज्यां गृहीत्वा गुरुणीनिषिद्धाऽपि बने कृतकायोत्सर्गा पञ्चमिटिर्वि विधोपचारः काम्यमानां काश्चिद्ग|णिकामालोक्य स्खदौर्भाग्य स्मृत्वा कृत[पञ्च]भर्तृनिदाना काले मृत्वा ईशाने कल्पे सुरगणिकात्येनोत्पन्ना । ततश्च च्युत्वा काम्पिल्यपुरे द्रुपद| राजपुत्री द्रौपदीनाम्नी, यौवने पूर्वनिदानास्वयंवरे पश्चपाण्डवानां पत्नी जाता। अथकदाऽनादरकुपितेन नारदेन धातकीखण्डभरते | अमरकङ्काधिषस्य पद्मनाभस्य तद्पादीन गुणानुक्त्याऽपहारिता नित्यमाचाम्लपारणकषष्ठतपस्तप्यमाना शुद्धशीला षण्मासान्ते पद्मनाभं | विजित्य केशवेन निवर्तिता पाण्डुमथुरायां पाण्डवानुकारं पाण्डुसेनं सुतमजीजनत् । तस्मिन् राज्येऽभिषिक्ते पाण्डवैः सह प्रव्रज्य ब्रह्म| लोकं गता, ततश्युत्वा विदेहे सेत्स्थतीति धर्मरुचिचरित्रं प्रसङ्गाद्रौपदीचरितमपि किश्चिदुक्तं, विस्तृतं तु पाण्डवचरित्राज्ञेयमिति २॥१४५ ॥ इति धर्मगचिकथा समाप्तः ॥ अथ द्वितीयव्रतपरिपालनोपदेशमाह। कोहेण व लोभेण व, भएण हासेण वा वितिविहेणं । सुहमेयरं पि अलियं, वजसु सावजसयमूलं ॥१४६॥ ___ व्याख्या-क्रोधेन निमित्तभूतेन लोभेन वा भयेन वा हास्येन वा वर्जयेत् , किम् ? इत्याह-'अलीकमपि' मिथ्यावचनमपि, कथ| म्भूतमिदम् ? इत्याह-सूक्ष्मं चेतरच सूक्ष्मेतरं, सावद्यशताना मूलं । केन त्यजेत् ? इत्याह-त्रिविधेनेत्युपलक्षणत्वात्रिविधं त्रिविधेनेति