________________
REPRESS
दी यज? इत्याह-'त्रिविधेन' मनसा वचसा कायेन चेत्यर्थः, एवं च कुर्वता षड्जीवकाययतनासु प्रयत्नः कृतः स्यादिति भावः, इति | गाथार्थः ।। १४३ ॥ अस्य च विशेषतः कर्तव्यतामाहजइ मिच्छदिष्टियाण वि, जसो कसिवि जीवरक्खाए। कह साहहिं न एसो, काययो ? मुणियसारेहिं ॥१४॥
व्याख्या–यदि नाम अविदितपरमार्थानां मिथ्यादृशामपि केपाश्चित्स्वाभिप्रायतो जीवरक्षायां कोऽपि कथश्चियत्नो दृश्यते, तर्हि कथं झातसिद्धान्तसारैः साधुभिरेष-जीवरक्षायनो न कर्त्तव्यः ?, कर्तव्य एवेत्यर्थः, इति गाथार्थः ॥ १४४ ॥
नन्वशक्यानुष्ठानत्वान्न केनाप्यसौ कृतो भविष्यतीत्याह| नियपाणच्चाएण वि, जति परपाणरक्खणं धीरा । विसतुंबओवभोगी, धम्मरु ई एरथुदाहरणं ॥ १४५॥
व्याख्या-निजप्राणत्यागेनापि धीराः परप्राणरक्षण जनयन्ति, अत्र विषतुम्वकोपभोगी धर्मरुचिरुदाहरण-दृष्टान्ता, स चाय
इह चम्पापुर्यां सोम-सोमदत्त-सोमभूतिनाम्नां विप्राणां बन्धूनां नागश्री-भृतश्री-यक्षश्रियो भार्याः, अन्यदा मधुरभ्रान्त्या कटु| तुम्ब नागश्रिया उपस्कृतं, पतिते तद्रसचिन्दौ मक्षिकामृतेजति परमार्थ, गोपितं च । इतश्च पूर्वधरधर्मघोषसूरिशिष्यो धर्मरुचिर्मास[क्षपण]पारणे तत्रैव समागतः, ततो मा भूय॒था इयान्व्ययोज्यत्रास्य त्यागेन, दानेन चायं तोषितो भविष्यतीति विचिन्त्य तत्सर्वं तया पायया तस्मै दत्तं । स च तद्गृहीत्वा गतो गुरोर्दर्शितवान् । गुरुभिश्च कथश्चिज्ज्ञात्वा 'विषतुम्बकमिदं, ततः परिष्ठापयेत्यादिष्टः सः शुद्धस्थण्डिले गत्वा कुतोऽपि बिन्दुमेकं मुमोच, तद्गन्धेन चायाताः कीटिकास्तत्र लग्ना मृता दृष्टाः, ततो 'चरं ममैकस्य विधिना मृतिर्न त्वेवमेतस्माजन्तुसमूहस्येति विचिन्त्य तत्सर्वं तत्रैव बुभुजे । ततो महावेदनाक्रान्तः सिद्धसाक्षिकमालोच्य प्रतिक्रम्य पादपोप