________________
ॐ नागच्छतीति भावः । अथवा अश्रद्धानं प्रतीत्योकमा भूमिः, शीला तात्रोऽपि लिलामोडनीयोदयादेकेन्द्रियजीवादिकं यो न श्रद्धचे || तस्यापि बोध्यमानस्योत्कृष्टा पाण्मासिकी भूमिर्भवतीत्यर्थः, इति गाथार्थः ॥ १४० ॥ तर्हि मध्यमा कस्य ? इत्याहहै। एमेव य मज्झिमिया, अणहिझंते असइहंते य । भावियमेहाविस्स वि, करणजयहा य मज्झिमिया ॥१४॥ । वाख्या-एवमेव दुर्मेधस्त्वेन सूत्रमनधीयाने मोहोदयाद्वा अश्रद्धानवति पूर्वोक्तात्किश्चिद्विशिष्टतरे मध्यमा चातुर्मासिकी भूमिभवति । तथा च भावितमेधाविनोऽपि अपुराणस्य करणजयार्थ मध्यमा भूमिर्द्रष्टव्येति माथार्थः ॥ १४१ ॥
तदेवं कृता लेशतः प्रतिपतिविधिप्ररूपणा, अथोत्सयिवादविशुद्धथा तच्चारित्रं भवतीति चिन्तनीय, तत्र पूर्वोक्तविधिप्रतिपन्नम-1 + हावतस्य तत्पालनोपदेशममिधित्सुः प्राणातिपातव्रतपरिपालनोपदेशं तावदुत्सर्गतः प्राह--- | इय विहिपडिवन्नवओ, जएज छजीवकायजयणासु । दुग्गइनिबंधणच्चिय, तप्पडिवत्ती भवे इहरा ॥१४२॥ ___व्याख्या---इत्युक्तविधिप्रतिपन्नवतः षड्जीवकाययतनासु यत्नं कुर्यात् , इतरथा-षड्जीवकायपालनमन्तरेण तत्प्रतिपत्तिः-वतनतिपत्तिदुर्गतिनिबन्धनैव भवेदिति गाथार्थः ।। १४२ ॥ षड्जीवकाययतनोपायमेवाहएगिदिएसु पंचसु, तसेसु कयकारणाणुमइभेयं । संघट्टणपरितावण-ववरोवणं चयसु तिविहेणे ॥ १४३ ॥ ___ व्याख्या-एकेन्द्रियेषु पञ्चसु पृथिव्यादिषु, असेषु द्वीन्द्रियादिषु च, त्यज त्वं, किम् ? इत्याह-सट्टनं चरणस्पर्शादिभव, परितापन-लकुटपातादिना गाढपीडनरूपं, तथा व्यपरोपण-प्राणेभ्यश्यावनं, एकैकमिदं कथम्भूतं ? इत्याह-कृतकारणानुमतिभेदं, केन