________________
च यथोक्तसूत्रार्थ, अनधिगते च शिष्यके तस्मिन् , तथा अपरीक्षगा च शिष्पकस्य, किं जीवनिकायानसौ अद्धत्ते न वा ?, श्रदानेऽपि । तान् रक्षति न वा ? इत्येवं वृषभैः सूत्रोक्तविधिना परीक्षायाममायामित्यर्थः । उपस्थापनां कुर्वत इति सर्वत्र गम्यम् । आत्राविराधनाऽनवस्थादयो दोषा जिनर्भणिताः, तस्मात्कालक्रमेण प्राप्तादीनेवोपस्थापयेनान्यानिति गाधार्थः ॥ १३८ ।।
उपस्थापनायोग्यतायां कालक्रममाह| सेहस्स तिन्नि भूमी, जहन्न तह मज्झिमा य उकोसा। राइंदिय सत्त चउमा-सिया व छम्मासिया चेव ॥१३९॥
व्याख्या--शिष्यक शैक्षस्य अभिनवदीक्षितस्य व्रतोपस्थापनायां कर्तव्यायां तिस्रोभूमिका-योग्यवास्थानानि, तद्यथा-जघन्या तथा मध्यमा उत्कृष्टा च । तत्र जघन्या सप्ताहोरात्रिकी मध्यमा चातुर्मासिकी उत्कटा पाण्मासिकी चेति । सप्ताहोरात्रादिभिरतिकान्ततोपस्थापनायोग्यः शैक्षकः स्यादिति गावार्थः ।। १३९ ।। दत्र कस्य का भूमिभवेदित्याहपुवोवढपुराणे, करणजयट्ठा जहणिया भूमी । उक्कोसा उ दुम्मेहं. पडुन अस्सदहाणं च ॥ १४ ॥ __व्याख्या-'पुराणः' समयभाषया व्रतभ्रए उच्यते, पूर्व प्रोषस्थायितः पूपिश्थापितः, स चासौ पुराणश्च पूर्वीपस्थापित पुराणः, 3 तस्मिन् यथोक्ता जघन्या भूमिः, कर्मक्षयोपशमवशात् पुनरप्यसौ कश्चि प्रबजितोऽपि समभिरहोरात्रैरतिक्रान्त तेषूपस्थाप्यते । ननु हि तस्य सूत्र पूर्वाधीतमेव, ततश्च सप्ताहोरात्रातिक्रममपि यावकिमर्थ विलम्बित ? इत्याह-'करणांनी इन्द्रियाणि, तजयाथै, एतावन्तमपि
| कालं विना करणजयोऽपि सम्यङ्न ज्ञायन इत्याशयः । उत्कटा तु पाण्मासि की भूमिमैत्रसं-सन्दप्रज्ञ प्रती त्य, तस्य हि यथोक्त शीघ्रमेव