________________
1-%B1-
गन्धरसस्पर्शानां चेति द्वितीयमिदं । मेण्डू-पुरुषचिन्हं महद्भवति । मृवी च वाणी योषिद् वाणी इस जायते। ललनाया इा सशक मूत्र | | भवेत् , फेनरहितं च तद्भवति । एतानि षट्पण्डकलक्षणानि । वातक्यादीनां तु स्वरूप मूलगाथाव्याख्यायामुक्तमेवेति वृत्तार्थः ।।१३०।।
तदेवं दार्शताः सविरतेयोन्याः, देशविरत्ययोग्यास्त्वसंवेगभावितचित्तादयः स्वयमभ्यूयाः । एवं च सत्यवसितं तदहेद्वार, अथ । प्रतिपत्तिविधिप्ररूपणाद्वारं विभणिपुराह-- बालाइदोसरहिओ, उबहिओ जइ हविज चरणऽत्थं । तं तस्स पउत्तालो-यणस्स सुगुरुहिं दायव ॥१३१॥ ___व्याख्या-पूर्वोक्तबालादिदोष रहितो यदि चरणार्थनुपस्थितो भवेत्तदा प्रथममेव प्रयुक्तालोचनस्य-दत्तालोचनस्य तस्य 'त' इति चरणं सुगुरुभितिव्यमिति गाथार्थः ।। १३१ ॥ क्रिमेतावन्मात्रेणैव तदीयते ?, नेत्याह
आलोषणसुद्धस्स वि, दिज विणीयस्स नाविणीयस्स । नहि दिजइ आभरणं, पलियत्तियकन्नहत्थस्स ॥१३२॥ ___व्याख्या-आलोचनाशुद्धस्थापि विनीतस्यैव तद्देयं, नाविनीतस्य । असुमेवार्थमर्थान्तरन्यासेन दृढयति नहि आभरण परिकर्चित
कर्णहस्तस्य दीयत इति गाथार्थः ॥ १३२ ।। अथ विनीतस्वरूपमेवाह| अणुरत्तो भत्तिगओ, अमुई अणुवत्तओ विसेसन्नू । उज्जुत्तोऽपरितंतो, इच्छियमत्थं लहइ साहू ॥१३३॥
___ च्याख्या-स एव साधुरीप्सितं चरणादिकमर्थ लभते, यः, कथम्भूतः ? इत्याह-'अनुरक्तः' पटे नीलीरङ्ग इव गुरुषु प्रतिषः ।। गुरोभक्ति-कृताञ्जलिपुटादिभावेन सेवां गतः-प्रपत्रो गुरुभक्तिगतः । अमोचको-यावजीवितं गुरुचरणापरिहारी। अनुवर्तका-सर्वखा
*
R
Manang=n=== = n-myman
a inmeRANILON
a
in
a
................
..
FANANDIR...
ROMANIMrimudalmanasalaimadakistatitimisdalimmihitihanim'