________________
ASTERNET
शुन्यति स शब्दक्लीयः, एवमाशियो निमन्त्रितश्च । यस मोहोत्कटतया द्रापकाले लिकं वृषणौ वा कुम्भवद्भवतः स कुम्भी । खियमा
सेव्यमानामालोक्य यस्येया महती जायते स ईध्योलः । यो वेदोत्कटतयाऽभीक्ष्ण मैथुनासक्तः स शकुनिः। यो गलितशुक: श्वान इस का स्वलिङ्ग लेढि स तत्कर्मसेवी । यः शुक्लपक्षेसवेदो, न कृष्णपक्षे, स पाक्षिकापाक्षिकः । यस्सुभगं मन्वानः खलिज जिघ्रति स सौगन्धिका
यो वीर्यपातेऽपि स्त्रियमालिङ्गय तिष्ठति स आसक्त इति । सामान्यतः पुनरत्रैवाह-एते दशापि नपुंसकाः सलिष्टाः स्याद्यासेवनामा- | श्रित्यातीयाशुभाध्यवसायवन्तः, अविशेषेण नगरमहावाहसमानकामध्यवसायसम्पन्नत्वात्, इति साधूनां प्रवाजयितुमकल्पिता-अयो। ग्या इति गाथार्थः ।। १२७-१२८ ।। अथ प्रतानि षड्नपुंसकभेदानाह----
वैद्धिए चिप्पिए चेव, मंतओसहि उवहए । इसिसत्ते देवसत्ते य, पव्वावेज नपुंसए । १२९ ॥ व्याख्या-यस्य बालत्वेऽपि छेदं दत्वा वृषणी गालितो भवतः स वर्द्धितः। यस्य च जातमात्रस्याङ्गुष्ठाङ्गुलीभिर्मर्दयित्वा वृषणौ दाविती स्तः स चिप्पितः। कस्यचिन्मन्त्रसामर्थ्यादन्यस्यौषधिवशतः पुंवेदः स्त्रीवेदो का उपहतः । अन्यश्च 'मदीयतपःप्रभावादसौ नपुंसको भवस्विति ऋषिणा शप्तो देवेन वा शमः । एवं च सत्येतेषां नपुंसकवेदोदयो जायते, इत्येतान षड्नपुंसकान् निशीथोक्तविशेष- 1 लक्षणसम्भबे सति प्रधाजयेदिति श्लोकार्थः ।। १२९ ॥ पूर्वोक्तपण्डकस्वरूपमाहमहिलासहायो सरवण्णभेओ,मिदं महतं मउआय वाणी। संसदयं मुत्तमफेणगं च,एयाणि छप्पंडगलक्खगाणि
व्याख्या-पुरुषाकारवतोऽपि महिलास्त्र भावत्वं पण्डकस्यक लक्षणं । स्वरवर्णयोर्मेदः-स्त्रीपुरुषापेक्षया वैलक्षण्यं, उपलक्षणत्वाद् /
.
...
...............................................................................
wwwwwww
w
wwwwwwwwwwwwwwwwwwwww wie
m