________________
Munivenewsl
owenlousMANANINNOMINAINMakamaksamuddawnMwAINMEAnimlamwan
+
+
+
+ अर्थग्रहणनिमित्तं विद्यादिग्रहणनिमित्तं वा इयत्कालं त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता स्थान मोऽचबद्धः । भृत्या पगदेशकर
णाय प्रवृत्तो भृतकः । शैक्षकस्य-अन्येन दीक्षितुमिष्टस्योपलक्षणान्मातापित्रायननुज्ञातस्य च निस्फेटिका-दीक्षितुमपहरण शैक्षकनिस्फे| टिका । इत्यष्टादश दीक्षाऽनहीं: पुरुषस्य-पुरुषाकारवतो भेदा इत्युत्तरगाथायां सम्बन्धः । एषां च बालादीनां दीक्षणे प्रवचनमालिन्य| संयमात्मविराधनादिदोषाः सुखाबसेया इति नोक्ताः, वैरस्वाम्यादिप्रवाजने त्ववादपदमिति साधिकगाथाद्वयार्थः ॥ १२४-१२५ ॥ ___अथोक्तान व्रतानह पुरुषभेदानुपसंहरन्ननुक्तां[व] स्त्रीभेदानाह
इय अट्ठारस भेया, पुरिसस्स तहित्थियाए ते चेव । गुठिवणि सबालवच्छा, दोन्नि इमे होति अन्ने वि ॥१२६॥ + व्याख्या-यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि व्रतायोग्या बालादयोऽष्टादश भेदास्त एव, तथाऽन्यावपि द्वाविमौ भवतः- |
गुत्रिणी, सह बालेन-स्तनपायिना बत्सेन वर्तत इति सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभदा इति गाथार्थः ।। १२६ ।। 51 श्रुतोक्तेषु षोडशभेदेषु नपुंसकेषु "दस नपुंसेसु"त्ति मूलगायोक्तान तानर्हान दश तझेदानाह
पंडपं वाईए कीबे, कुंभी ईसालए ति य । सउणी तकम्मसेवी य, पक्खियापक्खिए इय ॥ १२७ ॥ सोगंधिएं य ऑसित्ते, दस एए नपुंसगा। संकिलह ति साहणं, पळवावेउं अकप्पिया ॥ १२८ ॥
व्याख्या-तत्र पण्डकस्य स्वरूपं तावदत्रैव किञ्चिद्वक्ष्यति | वातक्यादीनां तु स्वरूपं विशेषत इदं-सनिमित्तमनिमित्तं वा लिने का स्तब्धे स्त्रीसेवा बिना यो वेदं न धारयति स नातिकः । क्लीवश्चतुर्दा-यो विवस्वां स्त्रियं वीक्ष्य क्षुभ्यति स दृष्टिक्लीयः, यः शब्द श्रुत्वा
भा