________________
44-4
*एका कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसम्पन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित्कल्पस्थितोऽवस्थाप्यते । निर्वि- ।.
समानकानामय परिहार:--- "परिहारिया| उ तवो, जहन्न मझो तहेवउकोसो। सीउहवासकाले, भणिओ धीरेहि पत्तेयं ॥१॥" " होइ जहन्नो गिम्हे, चउथलह होइ मजिनाओ! अहमप्रित दलोसो, इत्तो सिसिरे पवश्वामि ॥ २ !!" "सिसिरे उ जहन्नाई, छवाई दसमचरिमगो होई । वासासु अट्ठमाई, थारस पञ्चत्तगो(होइ)नेओ ।। ३ ॥"
पारणगे आयाम, पंचसु गहो दो सभिग्गहो भिक्खे । कप्पट्टियावि पदिणं, करति एमेव आयाम ।। ४ ॥" "एवं छम्मासन, चरिडं परिहारिगा अणुधरंति । अणुचरिंगे परिहारिय-पयदिए जाब छम्मामा ॥ ५॥" | "कपट्टिओ वि एवं, छम्मासतवं करेड सेसाओ। अणुपरिचारगभावं, वचंति कप्पहिगत्तं च ॥ ६॥" | " एवेमो अहारस, मासपमाणो उ पनिओ कप्पो । संखेवओ विसेसो, सुस्तादेसाड नायब्यो ।॥ ७॥" | " कापसमत्तीइ तयं, जिणकप्पं वा उचिंति गच्छ वा । पडिबजमाणगा पुण, जिणस्तगासे पवनंति ॥ ८॥" LE "तिस्थयरसभीवासे-वगस्स पासे व नो उ अन्नरस । एएसिज चरणं, परिहारविसुद्धिगं तं तु ॥ ९॥"
तथा सम्पति संसारमनेनेति सम्परायः-कषायोदयः, सूक्ष्मो, लोभांशावशेषत्वात् , सम्पराय:-कपायोदयो यत्र तत्सूक्ष्मसम्परा-| यम् । तच द्विधा-विशुद्धयमानकं सक्लिश्यमान च, तत्र विशुद्धथमानक क्षपकणिमुपशमश्रेणि वा समारोहतः, सक्लिश्यमानकं | तूपसमश्रेणितः प्रच्यवमानस्य । उक्तं च
+