________________
ॐॐॐॐ ॐAGAKAR
ननु चेवरमपि सामायिक 'करोमि भदन्त ! सामायिक यावजी इत्येवं यावदायुस्ताबदागृहीतं, तत उपस्थापनाकाले तत्परित्यM जतः कथं न प्रतिज्ञाभङ्गः ?, उच्यते-नतु, प्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्रापि सवैसावद्ययोगविरतिसद्भावात् , है। केवलं छेदादिविशेषैर्विशिष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिकं सामाणिकं छेदोपस्थापनं वा परमविशुद्धिविशेषरूपसूक्ष्मसम्परायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिक शुद्धिविशेषरूपच्छेदोपस्थापनावाप्नो, यदि प्रव्रज्या परित्यज्यते शहिं आया, [] () तस्यैव विशुद्धिविशेषावाप्तौ । [ यदुक्तम् ।
"मणु भणि सर्व चि, मामाइ अमिण विशुद्धि उकिन । मावविहमइयं, को अविलोबो विसुद्धीए । ॥१॥ PI उशिवमओ भंगो, जो पुण तं त्रिअ करे सुद्धपरं सन्नामित्त विसिहं, मुहम पि व तस्स को भंगो १ ॥२॥" । तथा छेदः पूर्वपर्यायस्य उपस्थापना च-आरोषणा महानतेषु यस्मिश्चारित्रे ताछेदोपस्थापन, तह द्विधा--सातिचार निरतिचारं च। । तत्र निरतिचार यदित्यरसामायिकवतः शक्षकस्यारोप्यते, नीर्थान्तरसङ्क्रान्तौ या, यथा श्रीपाश्वनाथती वर्द्धमानस्वामितीर्थ स इन्क्रामतः । पञ्चयामधर्मप्रतिपत्तौ । सातिचारं यन्मूलघातिनः तोच्चारणं, उक्तं च" सेहस्स निरहयारे, तित्वंतरसंकमेव हु। मूलगुणधाणो सा-हारमुभयं च ठिआकप्पे ।। १ ।।"
भयं चेति सातिचा निरतिचारं च स्थितकल्पे-प्रथमपत्रिमतीर्थकरतीर्थ। तथा परिहरण परिहारस्त गोविशेषस्ते विशुद्धिर्य|स्मिश्चारित्रे तत्परिहारविशुद्धिकं । तच द्विधा-निर्विशमान निर्विष्टकायिक च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदव्यतिरेकाचारित्रमप्येवमुच्यते । इह नत्रको गणश्चत्वारो निर्विंशमानकाचत्वारोज्नुचारिण |