________________
RAJAS
इति प्रकार अन्या आणि मावोसोनाशुणेषु द्रष्टव्या इति गाथार्थः ॥ ११८ ॥ ४ा उक्तं लेशतो भेदतश्चारित्रं, एवमन्येऽपि चरण मेदा इह वाच्या इति पूर्वार्द्धन सूचयन्नुत्तराद्धेन तदईद्वारप्रस्तावनां च कुर्वनाह
इय एवमाइभेयं, चरण सुरमणुअसिद्धिसुहकरणं । जो अरिहइ इय घेत्तुं, जे तमहं वोच्छं समासेणं ॥११९॥ & व्याख्या-इत्येवमादयः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातलक्षणा भेदा यस्य तत्तथाभूतं ।।
तत्र समोरागद्वेषरहितत्वात् , अयो-गमनं समायः, एप अन्यासामषि साधुक्रियाणामुपलक्षषा, सर्वासामपि साधुक्रियाणां रागद्वेषरहि
तत्वात् , समायेन निवृत्तं समाये भवं वा सामायिकं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः, समाय एवं सामायिकं ।। हैं| "विनयादिभ्यष्ठक्” [पा० ५-४-३४, तथा “ठस्येकः" पा० ७-३-५०] इति स्वाथै [ठगिको] इकण् । तच्च सर्वसावद्यविरतिरूपं,
| यद्यपि सर्वमपि चारित्रमविशेषतस्सामायिक, तथापि छेदादिविशेविशिष्पमाणमर्थतः शब्दान्तरतश्च नानास्त्र भजते, प्रथम पुनरविशे४पणात् सामान्यशब्दे एवात्रतिष्ठते सामायिकमिति । तच्च द्विधा-इत्वरं यावत्कथितं च, तत्रेवरं भरनैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु | | अनारोपितमहावतस्य शैक्ष्यस्य विनेयम् , यावत्कथिकं प्रवज्याप्रतिपत्तिकालादारभ्य मरणं यावत् भरतैरावतभाविमध्यमद्वाविंशतितीर्थ-!
करतीर्थेषु विदेहतीर्थकरतीर्थेषु च साधूनामवसेय, तेषां उपस्थापनाया अभावात् । C"समिण सामाअ-छे आइविसेसिपुण विभिन्नं । अचिसेसि असामाइ, ठिअमिह सामन्नमनाए ॥१॥"
|"सावनजोगविरह-ति तत्थ सामाअं दुहा तं च । इत्तरमा कहति अ, कहति पदम तिमजिमाणं ॥२॥" ॐ"तिस्थेस अगारोविभ-वयस्स सेहस्म थेवकालीअं । सेसाणमावहि अं, तित्थेसु विदेहयाणं च ॥३॥"
5