________________
द्यास्थाय कैर्दिव्याद्युपसस हैः पूर्यते । नवम्यपि प्रतिमा द्वितीया सतरात्रिन्दिवा नाम चतुर्भिचाम्लैस्त्रिभिरुपवासैः । नवरं गच्छानिष्क्र ध्य ग्रामादेव हिरेवोल्कटिकासनस्थैर्यद्वा लगण्ड-चक्रकाएं, तद्वत्स्यायिभिर्दण्ड यतवडा - दण्डवदायतीभूय -सरलीभूय सकलां रात्रिं शिरसा पादाभ्यां च भूमिस्पृशद्भिः शयानैः सम्पूर्यते । दशम्यपि तृतीय। सप्तरात्रन्दिवा नामैव नवमीवद्धहिस्थैस्तपसा स्वष्टमीवद् | नवरं आसनवर्जित गोदो हक पुरुषासनस्थैरथवाऽऽसनस्थ राम्र फलवत् कुब्जासनस्थैव सम्पूर्यते । एवमेतास्तिस्रोऽप्येकविंशत्या दिनैर्निरन्तरैः सम्पूर्णा भवन्ति । एकादशी तु अहोरात्रिकी नामा कृताचाम्लेः सकलमहोरात्रं ग्रामादेर्बहिः स्थैर्लम्बितभुजद्वन्द्वैः कायोत्सर्गेण स्थित्वा पर्यन्ते च पानकाहारवर्जितं षष्ठं-उपवासद्वयं कृत्वैवं त्रिभिर्दिनैः पूर्यते । द्वादशी तु दिवाऽऽचाम्लं विधाय रात्रौ निर्निमेषदृष्टिभिरीपत्प्राग्भारगप्रमादेर्बहिः सकलां रात्रिं द्वावपि पादौ संहृत्य जिनमुद्रया स्थित्वेत्यर्थः, प्रलम्बित भुजद्वन्द्वेर्निर्निमेषदृष्टिभिः कायोत्सर्गस्थैः पर्यन्ते च पानकाहारवर्जितमष्टमं - उपवासवयं कृत्वैवं चतुर्दिनः सम्पूर्णा क्रियते । अग्रम्यादिषु पञ्चखपि प्रतिमासु दस्याद्यभिग्रहो न हि । सर्वप्रतिमापर्यन्ते च नानाविधलब्धय उत्पद्यन्ते । इत्येवं सण दर्शिता द्वादशप्रतिमाः । तथा इन्द्रियाणां - स्पशेनरसनम्राणचक्षुः श्रोत्रलक्षणानां निरोधः - स्वखविषये रागद्वेषाभ्यां प्रवृत्तिनिषेधरूपः पञ्चधा । प्रतिलेखना मुख सेतादिविषयाः पञ्चविंशतिः प्रसिद्धाः । गुप्त मनोवाक्कायानां सावयव्यापारेभ्यो गोपनरूपास्तिस्रः । अभिग्रहा द्रव्यक्षेत्र कालभावानुगता नियमविशेषाचतुर्विधा इति । कचितु "पिंडस्स जा विसोही, समिईओ भागात दुर्विहो । पडियाँ अभिहा वि य, नव उत्तरगुणा एए ॥१॥"
I
उपलक्षणमात्रमेव पिण्डविशुद्धयादीनामुत्तरगुणत्वं ततच
"इच्छा मिच्छा करो, आवस्मिँगा निमीहिंगा आपुच्छ । पडिपुच्छ छंदणीय, निमंत्रणों उसे काले ॥ १॥"