________________
...........
muhur-newdnn.geimaginnerwaganneareggaer Now:00 •
Avham
madeoaamirgam.veafte
"संसहमसंमट्टी, उद्धवडो तह अप्पलेबडा चेक | उग्गहिया पगगहिया. उजियधम्मा ग मत्तमिया ॥१॥"
इति गायोक्तसप्तभिक्षामध्या[दायद्यवर्जनाच्छेषपञ्चकेपि कृतभिक्षाद्वयाभिग्रहेर्दिने दिने एका दति भक्तस्यैको पानकस्य गृह६ द्भिरेकं मासं यावदेवं परिकर्मणां कृत्वा गच्छानिष्क्रम्य बांहरप्येक मासं यावत्समिदं कृत्वा दिवा वृक्षादिमूलस्थै रात्रौ श्मशानादावे
कपुद्गलपस्तदृष्टथा कायोत्सर्गकारिभिर्यत्रास्तं यात्यादित्यस्ततः स्थानात् हस्त्यादिभयेऽपि पदमात्रमप्यसञ्चरद्भिर्षिकटोदकेनापि पादाधप्रक्षालक स्थित्वा चतुर्विधसङ्घन महाप्रभावनया राजादिसम्मुखानयनादिभिर्महा पश्चशब्दादिवादनपूर्व प्रवेशकमहोत्सवेन नगरमध्येन गच्छमध्ये आगम्यते, एवं सर्वास्वपि महोत्सवः क्रियते । एवं मासद्वयेन प्रथमा प्रतिमा पूर्णा भवेत् । एवमेव पूर्वोक्तरीत्या तस्मिन्नेव वर्षे द्वितीया प्रतिमा प्रारभ्यते, मासद्वयं गच्छमध्यस्थैः परिकर्मणापूर्व मासद्वयं बहिः स्थित्वा गच्छे आगम्यते । एवं मासचतुष्केण द्वितीया पूर्णा भवति, नवरं-द्वितीयाद्यासु सप्तमी यावदेकका दत्तिभक्तस्यैकैका पानकस्य क्रमक्रमेणाधिकी क्रियते । एवं प्रथमवर्षे प्रतिमाद्वयं सम्पूर्यते । तृतीया तु मासत्रयं गच्छे मासत्रयं बहिरेवं पभिमांसक्तिीयवर्षेण पूर्यते । चतुर्यपि मासचतुष्टयं गच्छे मासचतुष्टयं बहिरेवं तृतीयवर्षेण सम्पूर्णा भवेत । ततः पञ्चमी मासपञ्चकं यावत् गच्छमध्ये चतुर्थ वर्षे परिकर्मणा पञ्चमे वर्षे मासपञ्चकं, बहिरवस्थानेन वर्षद्वयेन पूर्णा स्यात् । षष्ठयपि षष्ठसप्तमवर्षाभ्यां मासषद्कं गच्छमध्ये परिकर्मणया मासषटकं बहिरवस्थानेन स्यात् । सप्तम्यपि अष्टमनवमवर्षाभ्यां गच्छे माससप्तकं परिकर्मणया माससप्तकं बहियथोक्तविधिना महाकष्टावस्थानेन पूर्यते । एवं ससापि नवभिः षट्पञ्चाशता मासैः सम्पूर्णा भवन्ति । तथाऽष्टमी प्रतिमा [प्रथमा] सप्तरात्रिन्दिवा नाम सप्तभिर्दिनैरकान्तरितैः पानकाहारवर्जितश्चतुर्भिवतुर्थैः पारणकाचाम्लैषिभिर्गच्छमध्यस्थैरेव साधुभिः सकलां रात्रिं यावदुत्तानकपार्श्ववर्तिस्थानशायिभिरूलपादैनिए