________________
गणेष्विति कोऽत्र विशेषः १; उच्यते-देशचारित्रिणस्वारम्भजाणातिपातादिभ्योऽनिवृत्तत्वात्स्थूलप्राणातिपातविरत्यादिषु मूलगुणेधूपकारमात्रत्वेनैव रात्रिभोजनविरमण वर्त्तते, इत्युत्तरगुणेषुक्तं; सर्वचारित्रियो हि सर्वसावधव्यापारनिवृत्तस्वात् सर्वेष्वपि मूलगुणरूपेषु महाव्रतेषु रात्रिभोजनविरमणमत्यन्तोपकारित्वेन मूलगुणेष्विति गाथार्थः ॥ ११७ ॥ उक्ताः सर्वचरणमूलगुणास्तदुत्तरगुणात्रिरूपयन्नाहपिंडविसोही समिई, भावण पडिमा य इंदियनिरोहो । पडिलेहणंगुत्तीओ, अभिग्गहा उत्तरगुणेसु ॥११८॥ है व्याख्या-- उत्तरगुणेधूच्यमानासौ सप्ततियथा-पिण्डस विशुद्धिश्चतुर्दा-पोडशोद्गमदोषशुद्धिः १, षोडशोत्पादनादोषशुद्धिः २, 4दश ग्रहणेषणादोषशुद्धिः ३, पञ्च ग्रासैषणादोपशुद्धिः ४ इति । समितयः-ईर्यादिविययाः पञ्च प्रसिद्धाः । भावना द्वादश-"अनित्य-नामशरणं, भवमेकत्वमन्यता-मशौचमाश्रत विधिः, संवरं कर्मनिर्जराम् ।।१।।धर्मस्वारुपातला लोक, द्वादशी बोधिभावना।" इति जानीहि । प्रतिमा द्वादश, तत्स्वरूपं च विनेयजनानुग्रहार्थ सिद्धान्तानुसारेण किश्चिल्लिख्यते--- "मामाईमत्तमा, पहमा बिहतश्यमत्तरायदिणा। अहराह एगराई, भियखुपडिमाण पारसगं ॥ १॥"
अस्या एवं व्याख्या-मासाद्यास्सप्लान्ताः सप्त भिक्षुप्रतिमा भवन्ति, तत्राद्या एकमासिकी द्वितीया द्विमासिकी यावत्सप्तमी सप्तमासिकी ! ताच सप्ताऽपि वर्षासु नारभ्यन्ते, किन्तु ऋतुबद्धकाले एक, अतः प्रथम सम्यग्गुरुगाऽनुज्ञातराद्यसंहननश्यधृतियुक्तैर्जिनक| ल्पिकवत्--" तवेण सुत्त-सत्तेण, एगत्तण बलेण । तुलणा ग पंचहा एवं, जिगप्पं पष्टिबजओ ।। १॥” इति गाथोक्तपञ्चविधतुलनापरिकर्मितर्गच्छमध्यस्थैरेबोत्कर्षतः क्रिश्चिन्यूनदशपूर्वाणि जघन्यतोऽपि नवमपूर्वस्य तृतीयं बस्तु यावत् सूत्रसो- । sर्थतश्च पारंगैयुत्सृष्टदेहरुपसर्गादिसहै। एषणाऽभिग्रहयद्भिरलेपकडल्लचणकादिभिक्षामोजिभिः--