________________
* सर्वतो वा भवतीति भावः । अथातिथिसंविभागचतुर्थ शिक्षाबत, तत्र तिथिपर्यादिलौकिकव्यवहारत्यागादोजनकालोपस्थायी श्रावकस्या
तिथिः साधुरुच्यते । तदुक्तं-"तिथिः पर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि ने विजानीया-च्छेषमभ्यागत | विदुः॥१॥" तस्यातिथेः सङ्गतो-निर्दोषो न्यायागताना कल्पनीयानां वस्तूनां श्रद्धासत्कारादिक्रमयुक्तः पश्चात्कर्मपरिहारार्थ भाग:-- ६ अंशोऽतिथिसंधिभागः । तदेवमुक्तानि लेशतो द्वादशापि श्रावकत्रतानि, एतेष्वातिचारादिविचारविस्तारस्त्वावश्यकादिभ्योऽवसेया, एतेन | च व्याख्याता देशचरणस्य मूलगुणा उत्तरगुणाति गाथार्थः ।। ११५ ।।
अथ मूलगुणैरुत्तरगुणश्च मीलितेर्यथा देशचरण द्वादशधा भवेत् तथा आहपंच य अणुव्वयाई, गुणवयाई च होति तिनेव। सिक्खाक्याई चउरो, सव्वं चिय होइ बारसहा ॥११॥ व्याख्या-पञ्चवाणुव्रतानि श्रीण्येव गुणत्रतानि भवन्ति, चत्वारि शिक्षावतानि, सर्वमेवैतन्मीलितं द्वादशधा भवतीति गाथार्थः ।।११६॥
उक्तं सप्रभेदं देशचरण, अथ सर्वचरणं निरूपयन्नाहमूलुत्तरगुणभेएण, सव्वचरणं पि वणियं दुविहं 1 मूले पंच महन्वय-राईभोअणविरमणं च ॥ ११७ ॥ - व्याख्या-मूलोत्तरगुगभेदेन सर्व चरणमपि द्विविधं वर्णित तीर्थकगणधरः, तत्र मूले- मूलगुणविषये पञ्चमहानतानि, महान्ति
अमुव्रतापेथम गुरूणि व्रतानि महावतानि, पञ्च तानि च महावतानि पञ्चमहावतानि, स्थूलसूक्ष्माभ्यां प्राणातिपातमृपावादादत्तादानमथुनपरिग्रहेभ्यो विरमणलक्षणानि, षष्ठं रात्रिभोजनविरमणं चेति । ननु देशचारित्रे तु रात्रिभोजनविरमणं उचरगुणेधूक्तं इह तु, मूल