________________
4
तबावश्यकरपादावभावात् । अवलोकयन्तु सहायकवचन-महीयं न प्रतिदिवसावरणीयाविति] बच्चन पर्वाम्यदिनेषु पौषधनिषेधपर, किन्तु पर्वसु पौषभकरण नियमपरं, पथा आवश्यकयूष्यादी प्रायममप्रतिमाऽधिकारे दिवेव प्रमशरी, न सु सधौ' इति वचनं दिवसे ब्रह्मचर्य नियमार्थ, न तु रात्री बानिषेधार्थ, सम्यथा एबमप्रतिमाऽऽराक्षादेन रानामब्रह्मचारिणव भाग्यमिति पापोपदेश एव सः स्यात् , रात्री ब्रह्मपालने प्रतिमाऽतिचार प्रसज्येत" इति श्रावपतिक्रमणसूत्रवृत्तावर्थदीपिकायाँ १६५ पत्रे । श्रावश्यवृश्यादिनाना पासप्रतिमाराधनाबमुद्दिश्य "दिवैध ग्रह्मचारी, न तु रात्रौ" इति अबुक, तक्षितान्तमसस्त्रम् , कमिश्नपि शास्ने तथाविधालगन्धस्यापभावात , तथा च दश्य हे कतिचित्रासपाटा पाठानां मतिमोहनिरासाय"दिमा बंभयारी, राती परिमाणकड़े अपोसहिए । पोसहिए रत्तिम्मि भ, नियमेणं भयारी अ॥१॥" मायावृति, पत्र ६४।।
“दि बंभयारी, राति परिमाणकडे " समयापासूत्र, पत्र । "असिणाणधिअद्धभोई, मउलिसडो दिवसबंभयारी भ । रति परिमाणकडो, पडिमावज्जेसु दिवसेसु ॥१॥" प्रवचनमारोद्वार, १७ २९४ ।
"जात्र परिमा पंचमासिमा न समपति ताय दिवसओ अभयारी, रति परिमाणं करेति-पग को तिथि वा घारे अपोसहिओ, पोसहिओ रसि पिबभयारी" इति पाशर्णिः ।
नास्येतेषु पाठेषु "दिवैव ब्रह्मचारी, न तु रानी" इत्यर्थगन्धोऽपि, त्याऽप्येवं शशामगठपरावर्तनद्वारा स्वाभिमत सिद्धये पूर्वाधार्योपरि पापो| पदेशदानस्य चाकलवाने तत्र मुवा स्वमताभिनिवेशायुमाहिस्व माम्यत् किमपि कारणमवतरति टिपथे ।
भन्यच-मे पर्व तिषिवृद्धिप्रसले सूर्योदयारसम्पूर्णाहोरानावस्थायिनीषु प्रथमारम्यादिपर्वविधियपि स्वयं पौपचादिधर्मकायांसिक्यम्तोऽपि यादवलम्ही म पश्यति" इति न्याय मारयम्योपर्यपर्वपौषधनिषेधत्वास होषारोपण कुन्ति तैर्विकार्यमेतत् , यदुत-पौषधशब्दोऽपि धर्षस्यैव वायको, मापर्वल, । यदु श्रीमस्वरगनानभोमणिकल्पवावृत्तिकारः श्रीमदभय देवरिया--"पौषध-पर्षदिनमतम्यादिः" इति समवायावृत्तिः, पत्र १९ ।। एकमेव “ पोषं धसे पौषधः अधुमीचतुर्दश्यादिपर्वदिवसः" इति धर्मबिन्दुवृत्तौ श्रीमन्मुनिबन्धसूरयः । तथा "पौषधः पर्व इत्यनर्थान्तर" इस्युमास्वातिवाचकमिश्रासावार्थभाध्ये, सथैव "पोषधः पर्वेति मार्थान्तरं" इति साहायवृत्ती। इत्याधने श्रुतधरैः पौषधशम् एव पर्ववाचकवेनोकः।