________________
रित्रैर्युज्यते । समायः प्रयोजनमस्य क्रियाऽनुष्ठानस्येति सामायिकं, सावद्यपरित्यागनिरवद्यासेवनरूपो x व्रतविशेष इत्यर्थः । इदं च श्रावकेण प्रतिदिवसमन्वरान्तरा यत्नेन कर्त्तव्यम्, यदुक्तं आगमे - " जाहे खणिओ ताहे सामाइयं कुजा" इत्यादि [आवश्यकचूर्णै] १| तथा देशावका शिकलक्षणं द्वितीयं शिक्षावतं. तत्र गृहीत सविस्तरदिप्रमाणस्य देशे - सङ्क्षिप्तविभागेऽवकाशः- अवस्थानं देशावकाशिकस्तेन निर्वृत्तं देशावकाशिकं, बहुतरदिक् परिमाणसङ्कोचरूपमिति भावः २ । तथा पौषधस्तृतीयं शिक्षावतं, तत्र पोषं पुष्टिं प्रक्रमादर्म्मस धनेकरोतीति पौषथः, अष्टमीचतुर्दशी पौर्णमास्यमावास्यापर्व दिनानुष्ठेयो + व्रतविशेषः । अयं च आहारशरीरसत्कारब्रह्मचर्या व्यापारपौषधमैदा
* न हि निरवद्यासेवन - सावधपरित्यागरूपो यक्ष एस देवाशपकस्यमुपलभ्यते "सामाइयं नाम सावज्जजोगपरिवजणं निरवजजोगपडिसेवण च" इत्यावश्यक सूत्रस्तथैव "सिक्खावयं तु पत्थं, सामाध्यमो तयं तु विष्णेयं । सावजेयरजोमाण, वज्रणासेवणारुवं ॥ १४" व्याख्या-xxx 'तकं तु तत्पुनः सामायिकं 'विज्ञेयं' ज्ञातव्यं 'सावद्येतरयोगानां' सपापनिष्पापव्यापाराणां यथासङ्ख्यं [अनुक्रमेण] न श्वयथासङ्ख्यं, 'वजेनासेवनरूपं ' परिहारानुष्ठानस्वभाव' इति नवाङ्गवृत्तिकारक श्रीमद्भदेव सूरि पुरन्दरसम्पञ्चाशकतिपय २२ पत्रे । एतदादिशास्त्रमाणेः स्फु दतरं म्यसे सावधपरिवर्जन रूप सामाथिको बारादर्वा निश्वासेवनामिकेर्याप्रति कार्निषेधः सावचेतरयोगानां यथासङ्क्षयमनुक्रमेणैव वर्जनासेन रूपावेनोकस्वात् । अपरं च अकृष्णा सत्वग्रमकोत्सर्जनं शुद्धिहेतोः पानीयप्रतिक्रान्त्यन्युपगन्तृमसेन त्वमस्य "सामा नाम निरमोपडिसेच सावजोगपरिवजण थ" इत्येवं पाठो लिखितुमुचितोऽभूत् परं न काप्येवमुपलभ्यतेऽतो युक्तियुक्तेष शाखकाराभीटाऽपि च सामाथिको चारादीप्रतिक्रान्तिः
x मापस्वपि यदाऽनुष्ठेयः शास्त्रव्यस्याष्टम्यादिप्रतिनियत दिन से वे वासुदेवत्वेन प्रतिदिवसेष्वमा चरणीयत्वेन चोक्तत्वात् तथाहि पौषधोपचासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेयौ न प्रतिदिवसा (नुष्ठेयो) चरणीयो" इति पञ्चाशति (पत्र 30 ) आवश्यक बृहद्वृद्धि (पत्र ८३९ ) भावकवृत्ति (पृष्ठ १८२) तस्वार्थ (भ० सूत्र १९) नेकेषु शास्त्रप्वेष एव पाठः ।
ये च प्रतिपतिम्मन्या "न प्रतिदिवसाचरणीयी" इत्यत्र नकाशे न प्रतिषेधवाचकः, तदयुक्तं, साहितया परिकल्पितस्य तथाविधपाठस्यैव